________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| आहारेंति, से केणद्वेणं भंते! एवं वुच्चइ नेरतिया वीचि तं चेव जाव आहारेंति ?, गोयमा ! जे णं नेरइया एगपएसूणाईपि दव्वाइं आहारेंति । ते णं नेरतिया वीचिदव्वाइं आहारेंति, जे गं नेरतिया पडिपुन्नाई दव्वाइं आहारेंति ते णं नेरइया अवीचिदव्वाई आहारेंति, से तेणद्वेणं गोयमा ! एवं वुच्चइ जाव आहारेंति, एवं जाव वेमाणिया । ५१८ । जाहे णं भंते! सक्के देविंदे देवराया दिव्वाइं भोग भोगाई भुंजिउ कामे | भवति से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेवणं से सक्के देविंदे देवराया एवं महं नेमिपडिरूवगं विउव्वति एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्त्रि जोयणसयसहस्साइं जाव अर्द्धगुलं च किंचिविसेसाहियं परिक्खेवेणं, तस्स णं नेमिपडिरूवगस्स उवरि बहुसमरमणिजे भूमिभागे पं०-जाव मणीणं फासे, तस्स णं नेमिपडिरूवगस्स बहुमज्झदेसभागे तत्थ णं महं एगं पासायवडेंसगं विउव्वति पंच जोयणसयाई उड्ढउच्चत्तेणं अड्ढाइज्जाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय वनओ जाव पडिरूवं, तस्स पासायवडिंसगस्स उल्लोए पउमलयभत्तिचित्ते जाव पडिरूवे, तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिजे भूमिभागे जाव मणीणं फासो, मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं, तीसे णं मणिपेढियाए उवरिं महं एगं देवसयणिज्जं विउव्वइ सयणिजवत्रओ जाव पडिरूवे, तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं नट्टाणिएण य गंधव्वाणिएण य सद्धिं महयाहयनट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे विहरड़, जाहे ईसाणे देविंदे देवराया दिव्वाइं० जहा सक्के तहा ईसाणेऽवि निरवसेसं, एवं सणकुमारेऽवि, नवरं पासायवडेंसओ छ जोयणसयाई उड्ढउच्चत्तेणं तिनि जोयणसयाई विक्खंभेणं मणिपेढिया तहेव
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
१९३
For Private And Personal Use Only