________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहेलोए विसेसाहिए। सेवं भंते ! सेवं भंते ! ति । ४८६॥ श०१३ ३०४॥
नेइयाणं भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा?, गोयमा ! नो सचित्ताहारा अचित्ताहारा नो भीसाहारा, एवं असुरकुमार पढमो नेरइयउद्देसओ निरवसेसो भाणियव्यो। सेवं भंते! सेवं भंते! त्ति । ४८७ ॥श०१३ ३० ५ ॥ ॥ रायगिहे जाव एवं व्यासी संतरं भंते! नेरतिया उववजति निरंत नेरक्या उववज्जति?, गोयमा! संतरपि नेरइया उवव० निरंतरंपि नेरइया उववजंति, एवं असुरकुमारावि, एवं जहा गंगेये तहेव दो दंडगा जाव संतरपि वेमाणिया चयंति निरंतरंपि वेमाणिया चयति । ४८८ कहिन भंते ! चमरस्स असुरिंदस्स असुर० रनो चभरचंचा नामं आवासे पं०?, गोयमा ! जंबुद्दीवे २ मंदरस पव्वयस्स दाहिणेणं तिरियमसंखेजे दीवसमुद्दे एवं जहा बितियसए सभाउद्देसए वत्तव्वया सच्चेवअपरिसेसा नेयव्वा नवरं इमं नाणत्तं जाव तिगिच्छकूडस्स उप्यायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं च बहूणं सेसं तं चेव जाव तेरस य अंगुलाईअद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं, तीसे णं चमरचंचाए रायहाणीए दाहिणपच्चच्छिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्साई अरुणोदगसमुदं तिरियं वीइवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरचंचे नाम|| आवासे पं० चउरासीई जोयणसहस्साई आयामविक्खंभेणं दो जोयणसयसहस्साई पनष्टुिं च सहस्साई छच्च् बसीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं, से णं एगेणं पागारेणं सव्वओ सभंता संपरिक्खित्ते, से णं पागारे दिवढं जोयणसयं उड्ढउच्चत्तेणं ॥श्रीभगवती सूत्रं ॥
१७२
| पू. सागरजी म. संशोधित
For Private And Personal Use Only