________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एवं चमचंचारायहाणीवत्तव्व्या भाणियव्या सभाविहूणा जाव चत्तारि पासायपंतीओ, चमरे णं भंते ! असुरिंदे असुरकुमारराया चभरचंचे आवासे वसहिं उवेति ?, नो तिणढे समढे, से केणखाइ अटेणं भंते! एवं वुच्चइ चभरचंचे आवासे २ ?, गोयमा ! से जहानाभए इहं मणुस्सलोगसि उवगारियालेणाइ वा उज्जाणियालेणाइ वाणिज्जाणियालेणाइ वा धारिवा( प्र० वारिथा) रियलेणाइ वा तत्थ णं बहवे मणुस्सा य मणुस्सीओ आसयंति य सयंति जहा रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुभवमाणा विहरंति अन्नत्थ पुण वसहिं उति एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररत्रो चभरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थ पुण वसहिं उवेति से तेण जाव आवासे सेवं भंते ! सेवं भंते ! ति जाव विहरइ १४८९। तए णं समणे भगवं महावीरे अत्रया कयाई रायगिहाओ नगराओ गुणसिलाओ जाव विहरइ, तेणं कालेणं० चंपा नामं नयरी होत्था वत्रओ, पुनभद्दे चेइए वनओ, तए णं समणे भगवं महावीरे अनया कदाई पुव्वाणुपुब्दि चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुनभद्दे चेतिए तेणेव उवाग० त्ता विहरइ, तेणं कालेणं० सिंधुसोवीरेसु जणवएसु वीतीभए( वियब्भेत्त पा० )णामं णयरे होत्था वण्णओ, तस्स णं वीतीमयस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं मियवणे नामं उजाणे होत्था सव्वोउय० वन्नओ, तत्थ णं वीतीभए नगरे उदायणे नामं राया होत्था महया वनओ, तस्स णं उदायणस्स रनो प्रभावती नामं देवी होत्था सुकुमाल वत्रओ, तस्स णं उदायणस्स रनो पुत्ते पभावतीए देवीए अत्तए अभीतिनाभ कुमारे होत्था सुकुमाल जहा सिवभद्दे जाव पच्चुवेक्खमाणे विहरति, तस्स णं उदायणस्स रनो नियए भायणेज्जे ॥ श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only