________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाव परिसा पजुवासइ, तए णं ते समणोवासया इमीसे कहाए लद्धट्ठा समाा हद्वतुहा एवं जहा तुंगिउद्देसए जाव पजुवासंति, तएणं सभणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव आणाए आराहए भवइ, तए णं ते समणोवासया सभणस्स भगवओ महावीरस्स अंतिथं थम सोच्चा निसम्म हट्ठतुट्ठा उठाए उद्वेइ त्ता समणं भगवं महावीरं वंदन्ति नमंसन्ति त्ता एवं वदासी एवं खलु भंते ! इसिभहपुत्ते समणोवासए अहं एवं आइक्खइ जाव पवेइ देवलोएसुणं अज्जो ! देवाणं जहन्त्रेणं दस वाससहस्साई ठिती पं० तेण परं वोच्छिन्ना देवा य देवलोगा य, से कहमेयं भंते ! एवं?, अज्जोत्ति समणे भगवं महावीरे ते समणोवासए एवं क्यासी जन अजो! इसिभद्दपुत्ते समणोवासए तुझं एवं आइक्खइ जाव परूवेइ देवलोगेसु णं अज्जो ! देवाणं जहन्नेणं दस वाससहस्साई ठिई ५०, तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य, सच्चे णं एसमवे, अहं पुण अज्जो! एवमाइक्खामि जाव परूवेमि देवलोगेसुणं अज्जो! देवाणं जहन्नेणं दस वाससहस्साइंचेव जाव तेण परं वोच्छिन्न देवाय देवलोगाय,सच्चे णंएसमडे, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयभट्ट सोच्चा निसम्म समणं भगवं महावीरं वंदन्ति नमंसन्ति त्ता जेणेव इसिभहपुत्ते समणोवासए तेणेव उवागच्छन्ति त्ता इसिभहपुत्तं समणोवासगं वंदति नमंसंति त्ता एयभटुं संभ विणहणं भुजो २ खाति, तए णं ते समणोवासया पसिणाई पुच्छंति त्ता अट्ठाई परियादेंति ना समणं भगवं महावीरं वंदति नभसंति त्ता जामेव दिसं पाउब्भुया तामेव दिसं पडिगया | १४३३। भंतेत्ति भगवं गोयमे सभणं भगवं महावीरं वंदइ णमंसइत्ता एवं वयासी पभूणं भंते! इसिभहपुत्ते समाणोवासए देवाभुप्पियाणं ॥श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only