________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| एयमहं सम्मं अभिसमेति, तए णं से सुदंसणे सेट्ठी समणेणं भगवया महावीरिणं संभारियपुव्वभेव दुगुणाणीयसड्ढा संवेगे आणंदंसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो आ० वं० ता एवं व्यासी एवमेयं भंते ! जाव से जहेयं तुज्झे वदहत्तिकट्टु उत्तरपुरच्छिमं दिसीभागं | अवक्कमइ सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरं चोद्दस पुव्वाई अहिज्जइ, बहुपडिपुन्नाई दुवालस वासाई सामन्नपरियागं पाउणइ, सेसं तं चेव । सेवं भंते ! सेवं भंते ! (४३१। महाबलो समत्तो ॥ ० ११३० ११ ॥
तेणं कालेणं० आलंभिया नामं नगरी होत्था वन्नओ, संखवणे चेइए वन्त्रओ, तत्थ णं आलंभियाए नगरीए बहवे इसि भद्दपुत्तपामोक्खा समणोवासया परिवसंति अड्ढा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, नए णं तेसिं समणोवासयाणं अन्नया कयावि एगयओ सहियाणं समुवागयाणं संनिविद्वाणं सन्निसन्त्राणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था देवलोगेसु णं अज्जो ! देवाणं केवतियं कालं ठिती पं० ?, तए णं से इसिभद्दपुत्ते समणोवासए देवद्वितीगहियद्वे ते समणोवासए एवं क्यासी देवलोएसु णं अजो! देवाणं जहण्णेणं दस वाससहस्साइं ठिती पं० तेणं परं समयाहिया दुसमयाहिया जाव दससमयाहिया संखेज्जसमयाहिया असंखेज्जसमयाहिया उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पं० तेण परं वोच्छिन्ना देवा य देवलोगा य, तए णं ते समणोवासया इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमठ्ठे नो सद्दहंति नो पत्तियंति नो रोयंति एयमठ्ठे असद्दहमाणा | अपत्तियमाणा अरोएमाणा जामेव दिसं पाउब्या तामेव दिसं पडिगया ।४३२ । तेणं कालेणं० समणे भगवं महावीरे जाव समोसढे पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
१०८
For Private And Personal Use Only