________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुसिणीए संचिट्ठति, तए णं से बले राया कोडुंबियपुरिसे सहावेई वं जहा सिवभहस्स तहेव रायाभिसेओ भाणियव्वो जाव अभिसिंचति||
करयलपरिग्गहियं० महब्बलं कुमारं जाणं विजएणं वंद्धावेंति त्ता जाव एवं व्यासी भण जाया ! किं देमो किं प्रयच्छामो सेसं जहा | जमालिस्स तहेव जावतए णं से महाबले अणगारे धम्मघोसस्स अणगारस्स अंतियं सामाइयभाइयाइं चोइस पुव्वाई अहिजति त्ता बहूहिं
चउत्थजावविचित्तेहिं तवोकम्मेहिं अप्याणं भावेमाणे बहुपजिपुनाइंदुवालस वासाइं सामनपरियागं पाउणति त्ता मासियाए संलेहणाए सर्द्धि भत्ताई अणसणाए० आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा उड्ढे चंदिमसूरिय जहा अभ्भडो जाव बंभलोए कप्पे देवत्ताए उववने, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवभाई ठिती पं०, तत्थ्णं महब्बलस्सवि दस सागरोवमाई ठिती पं०, सेणं तुभं सुदंसणा ! बंभलोगे कप्पे दस सागरोवमाई दिव्वाई भोगभोगाई भुंजमाणे विहरित्ताताओ चेव देवलोगाओ आउक्खएणं० अणंतरं च्यं चइत्ता इहेव वाणियगामे नगरे सेविकुलसिपुत्तत्ताए पच्चायाए ।४३०तए णं तुमंसुदंसणा! उम्भुक्कबालभावेणं विनायपरिणयमेत्तेणं जोव्वणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं केवलिपनत्ते धम्मे निसंते, सेऽविय थमे इच्छिए पडिच्छिए अभिरुइए तं सुट्ठ मं तुम सुदंसणा! इदाणिं पकरेसि,से तेणद्वेणं सुदंसणा! एवं वुच्चइ अस्थिणं एतेसिंपलिओवमसागरोवमाणं खयेति वा अवचयेति वा, तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयमढे सोच्चा निसम्म सुभेणं अच्झवसामेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं त्यावरणिजाणं कम्भाणं खओवसमेणं ईहापोहगणगवेसणं करेमाणस्स सनीपुव्वे जातीसरणे समुप्पने, ॥ ॥ श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only