________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ?, गोयमा ! णो तिणट्टे समट्टे, गोयमा ! इसिभद्दपत्ते समणोवासए बहूहिं | | सीलव्वयगुणवयवेरमणपच्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणिहिति त्ता मासियाए संलेहणाए अत्ताणं झूसेहिति त्ता सट्ठि भत्ताई अणसणाए छेदेहिति ता आलोइयपडिक्कं समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिति, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाइं ठिती पं०, तत्थ णं इसिभद्दपुत्तस्सवि देवस्स चत्तारि पलिओवभाई ठिती भविस्सति, से णं भंते ! इसिभद्दपुत्ते देवे तातो देवलोगाओ | आउक्खएणं भव० ठिइक्खएणं जाव कहिं उववज्जिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति । सेवं भंते! रत्ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ (४३४ । तए णं समणे भगवं महावीरे अन्नया कयावि आलंभियाओ नगरीओ संखवणाओ | पडिनिक्खमइत्ता बहिया जणवयविहारं विहरड़, तेणं कालेणं आलंभिया नामं नगरी होत्था वन्नओ, तत्थ णं संखवणे णामं चेइए होत्था वन्त्रओ, तस्स णं संखवणस्स० अदूरसामंते पोग्गले नामं परिव्वायए परिवसति रिउव्वेदजजुर वेद जाव नएस सुपरिनिट्ठए छट्ठछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ जाव आयावेमाणे विहरति, तए णं तस्स पोग्गलस्स छछट्टेणं जाव आयावेमाणस्स | पगतिभद्दयाए जहा सिवस्स जाव विब्भंगे नामं अन्नाणे समुप्पन्ने, से णं तेणं विब्भंगेणं नाणेणं समुप्पन्त्रेणं बंभलोए कप्पे देवाणं ठितिं जाणति पासति, तए णं तस्स पोग्गलस्स परिव्वायगस्स अय मेयारूवे अब्भथिए जाव समुष्यज्जित्था अस्थि णं ममं अइसेसे नाणदंसणे
॥ श्रीभगवती सूत्रं ॥
११०
पू. सागरजी म. संशोधित
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only