________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|तवोकम्मेणं सुके लुक्खे निभ्भसे अद्विचभ्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जातेयावि होत्या, जीवंजीवेणगच्छइ जीवंजीवेण|
चिट्ठइ भासं भासित्तावि गिलाइ भासं भासभाणे गिलाति भास भासिस्सामीति गिलायति, से जहा नामए कट्ठसगडियाइ वा पत्तसगडियाइ ||वा (पत्त तिलभंड(कट्ठ पा०सगडियाइ वा एरंडकट्ठसगडियाइ वा इंगालसगडियाइ वा उण्हे दिण्णा सक्का समाणी ससदं गच्छद
ससदं चिट्ठइ एवामेव खंदएऽवि अणगारे ससहं गच्छ३ ससदं चिढ़इ उवचिते तवेणं अवचिए मंससोणिएणंहुयासणेविव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव २ उक्सोभेमाणे २ चिटुइ । ९२ । तेणं कालेणं० रायगिहे नगरे जाव सभोसरणं जाव परिसा पडिगया, तए णं तस्स कंदयस्स अण० अण्णया क्याइ पुवरनावरत्तकालसमयंसिधम्मजागरियं जागरमाणस्स इमेयारूवे अब्भथिए चिंतिए जाव समुप्पजित्था एवं खलु अहं इमेणं एयारूवेणं जाव किसे धमणिसंतए जाते जीवंजीवेणं गच्छामि जीवंजीवेणं चिट्ठामि जाव गिलामि जाव एवामेव अहंपि ससदं गच्छामि ससई चिट्ठामि तं अस्थि ता में उठाणे कम्मे बल्ले वीरिए पुरिसक्कारपरक्कमे, तं जाव ता मे अत्यि उठाणे कम्मे बले वरिए पुरिसकारपरक्कमे जाव यमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कल्लं पाउथ्यभायाए रयणीय फुल्लुप्पलकमलकोमलुम्मिलियंमि अहा पंडुरे ५भाए रत्तासोयप्यकासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उद्वियमिपूरे सहस्सरस्सिमिदिणयरे तेयसा जलते समणं भगवं महावीरं वंदित्ता जावपज्जुवासित्ता समणेणं भगवया महावीरेणं अब्अण्णाए समा णे सयमेव पंच महव्व्याणि आरोवेत्ता समाच समणीओ य खामेत्ता तहारूवेहि ॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only