________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| अहोरातिंदियं एगराई, तए णं से खंदए अणगारे एगराइयं भिक्खुपडिमं अहासुतं जाव आराहेत्ता जेणेव समणे० तेणेव उवागच्छति ता समणं भगवं म० जाव नमंसित्ता एवं वदासी इच्छामि णं भंते ! तुम्मेहिं अब्भणुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुम्पिया ! मा पडिबंधं०, तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे जाव नमंसित्ता गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ताणं विहरति, तं० - पढमं मासं चउत्थंच उत्थेणं अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य, दोच्चं मासं छट्ठछट्टेणं तच्चंमासं अट्टमंअट्टमेणं चउत्थं मासं दसमंदरमेणं पंचमं मासं बारसमबारसमेणं छठ्ठे मासं चोद्दसमचोद्दसमेणं सत्तमं मासं सोलसम० अट्टमं मासं अट्ठारसम० नवमं मासं वीसतिम० दसमं मासं बावीसइम० एक्कारसमं मासं चउव्वीसतिम० बारसमं मासं छव्वीसतिम० तेरसमं मासं अट्ठावीसतिम० चोद्दसमं मासं तीसइम० पन्नरसमं मासं बत्तीसतिम० सोलसमं मासं चोत्तीसइमचोत्तीसइमेणं अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं, नए णं से खंदर अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं | अहाकथ्यं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छ ता समणं भगवं महावीरं वंदइ नमसइ ना बहूहिं चउत्थच्छट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचिनेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति, तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदतेणं उत्तमेणं उदारेणं महाणुभागेणं
॥ श्रीभगवती सूत्रं ॥
६ १
पू. सागरजी म. संशोधित
For Private And Personal Use Only