________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए खंदए कच्चा० गोने पिंगलएणं णियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावने || कलुससमावन्ने जो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिविष्यमोक्खमक्खाइड, तुसिणीए संचिट्टइ, तए णं से पिंगले नियंठे वेसालीसावर खंदयं कच्चायणस्सगोत्तं दोच्चंपि तच्चपि इणभक्खेवं पुच्छे मागहा ! किं सअंते लोए जाव केण वा भरणेणं मरमाणे जीवे वड्ढइ वा हायति वा ?, एताव ताव आइक्याहि वुच्चमाणे एवं, तते णं से खंदए कच्चा० गोते पिंगलएणं नियंठेणं वेसालीसावएणं दोच्चपि तच्चपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावण्ण० नो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पभोक्खमक्खाउं तुसिणीए संचिटुइ, ए णं सावत्थीए नयरीए सिंघाडग जाव महापहेसु महया जणसंभद्देइ वा जणवूहेइ वा परिसा निग्गच्छइ, तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयभटुं सोच्या निसम्म इमेयारूवे अब्भत्थिए चिंतिए पतिथए मणोगए संकप्पे समुपजित्था एवं खलु सभणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेण तवसा अभ्याणं भावेमाणे विहरइ, तं गच्छामिणं सभण भगवं महावीरं वंदामि नमसामि, सेयं खलु में समणं भगवं महावीरं वंदित्ता णमंसित्ता सकारेत्ता संभाणित्ता कालाणं मंगलं देवयं चेइयं पज्जुवासित्ता इमाइं चणं एयारूवाई अट्ठाई हेॐई पसिणाई कारणाई वागरणाई पुच्छित्तए तिकटु एवं संपहेइ त्ता जेणेव परिव्यायावसहे तेणेव उवागच्छइ त्ता तिदंडं च कुंडियं चकंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवितयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ ॥ श्रीभगवती सूत्र ॥
५. सागरजी म. संशोधित
For Private And Personal Use Only