________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| य धाउरत्ताओ य गेण्हइ त्ता परिव्वायावसहीओ पडिनिक्खभइ ता तिदंडकुंडियकं चणियकरोडियभिसिय के सरियछन्त्रालयअंकुसय| पवित्तयगणेत्तियहत्थगए छत्तोवाहणसंजुत्ते भाउरतवत्थपरिहिए सावत्थीए नगरीए मज्झमज्झेणं निग्गच्छ ता जेणेव कथंगला नगरी जेणेव छत्तपलासए चेडए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए, गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी दच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते !?, खंदयं नाम से काहं वा किहं वा केवच्चिरेण वा?, एवं खलु गोयमा ! तेणं | कालेणं० सावत्थीनामं नगरी होत्या, वन्त्रओ, तत्थ णं सावत्थीए नगरीए गद्दभालिस्स अंतेवासी खंदए णामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवण्णे अंतरापहे वट्टइ अजेव णं दच्छिसि गोयमा !, भंतेत्ति भगवं गोयमे समणं भगवं० वंदइ नमसइ ना एवं वदासी पहू णं भंते! खंदए कच्चायणस्सगोते देवाणुम्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ?, हंता पभू, जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमहं परिकहेइ तावं च णं से खंदए कच्चायणस्सगोत्ते तं देतं हव्वभागते, तए णं भगवं गोयमे खंदयं कच्चायणस्सगोनं अदूरआगयं जाणिता खिम्यामेव अब्भुद्वेति खियामेव पच्चुवगच्छ ता जेणेव खंदए कच्चायणस्सगोते तेणेव उवागच्छइ ना. खंदयं कच्चायणस्सगोनं एवं व्यासी० हे खंदया ! सागयं खंदया ! सुसागयं खंदया ! अणुरागयं खंदया ! सागयसुसागयमणुरागयं खंदया ! से नूगं तुमं खंदया!! सावत्थीए नयरीए पिंगलएणं नियंगणं वेसालियसावरणं इणमक्खेवं पुच्छिए मागहा ! किं सअंते लोगे अणंते लोगे ? एवं तं चेव पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
५४
For Private And Personal Use Only