________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| मुत्तेति वत्तव्यं, पारगएति ३० पंरपर गएति ३० सिद्ध बुद्धे मुत्ते परिनिव्वुड़े अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं सिया, सेव भंते ! सेवं|| भंते ! ति भगवं गोयभे सम्णं भगवं महावीरं वंदइ नभंसइ ता संजणं तवसा अप्पाणं भावेमाणे विहरति १८९१ तेणं कालेणं देणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खभइ ना बहिया जणवयविहारं विहर. त कालेणं तेणं समए कयंगलानाभ नगरी होत्था, वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नाम चेइए, होत्था, वण्णओ, तए णं सभणे भगवं महावीरे उभ्यण्णनाणदसणधरे जाव सभोसरण परिसा निम्गच्छति, तीसे णं
दूरसामंते सावत्थी नाम नयरी होत्था, वण्णओ,तत् णं सावत्थीए नयरीए गहभालिस्स अंतेवासी खंदए नाम कच्चायणस्सगोत्ने परिवायगे परिवसई रिउव्वेदजजुबेदसामवेदअहव्वणवेदइतिहासपंचमाणं निग्धंदुछट्ठाणं चउण्हं वेदाणं संगोवंगाणं |सरहस्साणं सारए वारए (धारए + ) पारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाप्पे वागरणे छंदे निरुने जोतिसामयणे अनेसु य बहसु बंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिहिए यावि होत्या, तत्थ णं सावत्थीए नयरीए पिंगलए नाभं नियंठे वेसालियसावर|| परिक्सइ, तए णं से पिंगलए णाम णियंठे वेसाल्यिसावर अण्णया क्याई जेणेव खंदए कच्चायणस्सगोते तेणेव उवागच्छद । खंदगं कच्चायणस्सगोतं इणभक्खेर पुच्छे भागहा ! किं सने लोए अयंते लोए सअंते जीवे अणंते जीवे ? सअंता सिद्धी अणंता । सिद्धी? सअंते सिद्धे अण्णते सिद्ध ? केणवा भरणां मरमाणे जीवे वड्ढति वा हायति वा?, एतावं ताव आयक्वाहि वुच्यमाणा एवं || श्रीभवती सूत्र।
| पू. सागरजी म. संशोधित ।
For Private And Personal Use Only