________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिय असरीरी निक्खभइ?, गोयमा ! वाउयायस्सणं चत्तारि सरीरया पं०० - ओरालिए वेउविए तेयए कम्मए, ओरालियवेउवियाई विष्पजहाय तेयकमभएहिं निक्खमति, से तेणद्वेणं गोयमा! एवं वुच्चइसिय ससरीरी सिय असरीरी निक्खभइ १८६ मडाई भंते ! नियंठे नो निरूद्धभ(प्र० द्धास )वे नो निरुद्धभ(प्र०द्धास)वपवंचे गोपहीणसंसारे णो पहीणसंसारवेयणिजे णो वोच्छिण्णसंसारे
जो वोच्छिण्णसंसारवेयणिजे नो निद्वियढे नो निट्ठियदुकरणिजे पुणरवि इत्यत्तं हव्वमागच्छति?, हंता गोयमा ! मंडाई णं नियंठे जाव |पुणरवि इत्थत्तं हव्दमागच्छद१८७१सेणं भंते ! किं वत्तव्यं सिया?, गोयमा! पाणेति वत्तव्यं सिया भूतेति वत्तव्यं सिया जीवेत्ति वत्तव्यं, सत्तेत्ति वत्तव्य, वित्रूति वत्तव्यं, वेदेति वत्तव्वं सिया पाणे भूए जीवे सत्ते विनू वेएति वत्तव्वं सिया, से केणटेणं भंते ! पाणेत्ति वत्तव्य सिया जाव वे(प्र० चे )देति वत्तव्यं सिया?, गोयमा ! जम्हा आ० पा० ३० नी० तम्हा पाणेत्ति वत्तव्यं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तव्वं सिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम उवजीवइ तम्हा जीवेत्ति वत्तव्यं सिया, जम्हा सत्ते सुहासुहेहि कम्भेहिं तम्हा सत्तेति वत्तव्वं सिया, जम्हा तितकडुयकसायअंबिलमहरे रसे जाणेइ तम्हा विनूत्ति वत्तव्यं सिया, वेदे य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणटेणं जाव पाणेति वत्तव्वं सिया जाव वेदेति वत्तव्यं सिया।८८ मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभववंचे जाव निहियटुकरणिजे णो पुणरवि इत्थतं हव्वमागच्छति ?, हंता गोयमा! मंडाई णं नियंठे जाव नो पुणरवि इत्थत्यं( तं मा०) हव्यभागच्छति, से णं भंते ! किं वृत्तव्य सिया ?, गोयमा ! सिद्धेत्ति वत्तव्यं सिया बुद्धेत्ति वत्तळ सिया ॥ श्रीभगवती सूत्र ॥
१. सागरजी म. संशोधित
For Private And Personal Use Only