________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| वकगवली विगयभेसणमुहा कच्छूकसराभिभूया खरतिक्खनखकं डूइयविक्खयतणू दद्दुकिडि भसिंझफुडियफ्रुसच्छवी चित्तलंगा टोलागती विसमसंधिबंधणा उक्कुडुअट्ठिगविभत्तदुब्बलकु संघयण कुष्पमाणकुसंठिया कुरुवा कुठाणासणा कुसेज्जा कुभोइणो असुइणो अणेगवाहिपरिपीलियंगमंगा खलंतवेज्झ (प्र० ब्म)लगती निरुच्छाहा सत्तपरिवज्जिया वियगचिट्ठा नट्टतेया अभिक्खणं सीयउण्हखरफरुसवायविज्झडिया मलिणपंसुरयगुंडियंगमंगा बहुकोहमाणमाया बहुलोभा असुहदुक्खभोगी ओसनं धम्मसण्णसम्मत्तपरि भट्ठा उक्को सेणं स्यणिष्यमाणमेत्ता सोलसवी सतिवासपरमाउसो पुत्तनत्तुपरियालपणयबहुला गंगासिंधूओ महानदीओ वेयड्ढं च पव्वयं निस्साए बावन्तरि निओदा बीयं बीयमेत्ता बिलवासिणो भविस्संति, ते णं भंते! मणुया किमाहारमाहारेति ?, गोयमा! तेणं कालेणं० गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयम्यमाणमेत्तं जलं वोज्झिहिंति, सेऽवि य णं जले बोहुमच्छकच्छभाइन्ने णो चेव णं आउयबहुले भविस्सति, तए णं ते मणुया सूरुग्गमणमुहुत्तंसि य सूरत्थमणमुहुत्तंसि य बिलेहिंतो २ निदाइत्ता मच्छकच्छभे थलई गाहे हिंति सीयायवतत्तएहिं मच्छकच्छ भेहिं एक्कवीस वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति, ते णं भंते! मणुया निस्सीला निग्गुणा निस्संगा निम्मेरा निष्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववज्जिहिंति?, गोयमा ! ओसन्नं नरगतिरिक्खजोगिएसु उववज्जिहिंति ते णं भंते! सीहा वग्धा वगा दीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव कहिं उववज्जिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोगिएसु० उववज्जिहिंति, ते णं भंते! ढंका कंका
॥ श्रीभगवती सूत्रं ॥
२०३
पू. सागरजी म. संशोधित
For Private And Personal Use Only