________________
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अपिबणिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुत्रपाणियगा चंडानिलपहयतिक्खधारानिवायपरं वासं वासिहिंति, जे णं भारहे वासे गामागर नगर खेड कब्बडमडंबदोणमुहपट्टणासमयं जणवयं चउप्पयगवेलए खहयरे य पक्खिसंधे गामारत्रपयार निगा तसे य पाणे बहुष्पगारे रुक्ख गुच्छ गुम्मलय वल्लि तणपव्वगहरितोस पहिपवालंकुरमादीए य तणवणस्सइकाइए, विद्वंसेहिंति पव्वयगिरिडोंगर (प्र० अंगरु )उच्छलभट्टिमादीए वेयडगिरिवज्जे विरावेहिंति सलिलबिल गडदुग्गविसमं निष्णुत्रयाइं च गंगासिंधुवज्जा समीकरेहिंति, तीसे णं भंते! समाए भरहवासस्स भूमीए के रिसए आगारभाव पडोयारे भविस्सति?, गोयमा ! भूमी भविस्सति इंगालब्भूया भुम्मुरभूया छारियभूया तत्तकवेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला बहूणं धरणिगोयराणं सत्ताणं दोनिक्कमा याति भविस्सति ॥ २८६ ॥ तीसे णं भंते! समाए भारहे वासे मणुयाणं केरिसए आगार भावपडोयारे भविस्सति?, गोयमा ! मणुया भविस्संति दुरूवा રુવના દુર્ગંધા સુરસા દુહામા પ્રિટ્ઠા બવંતા ખાવ અમામા હીરા વીખરા કિસ્સા નાવ અમળામા अणादेज्जवयणपच्चायाया निल्लज्जा कूडकवडकलह वह बंधवेर निरया मज्जायातिक्कमप्पहाणा अकज्जनिच्चुज्जता गुरुनियोयविणयरहिया य विकलरुवा परुढनह के समंसुरोमा काला खरफरु सझामवन्त्रा फुट्टसिरा कविलपलियकेसा बहुण्हारुणिसंपिनद्धदुद्दसणिज्जरुवा संकुडियवलीत रंगपरिवेढियंगमंगा जरापरिणतव्व थेरगन। पविरलपरिसडियदंतसेढी उभडघडदाढामुहा विसमयणा वंकनासा
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
२०२
For Private And Personal Use Only