________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|णो तिण सभडे, नो खलु तस्स अइवायाए आउदृति ॥ २६२॥समणोवासए णं भंते! तहारुवं समणं वा माहणं वा फासुएसणिजेणं||
असणाणखाइमसाइमेणं पडिलामेमाणे किं लभइ?, गोयमा! समणोवासए णं तहारूवं समणं वा जाव पडिलाभेमाणे तहारुवस्स समणस्स वा माहणस्स वा समाहिं उपाएति, समाहिकारए णं तमेव समाहिं पडिलभइ, समणोवासए णं भंते! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति?, गोयमा! जीवियं चयति दुच्चयं चयति दुक्करं करेति दुल्लह लहइ बोहिं बुज्झइ तओ पच्छ। सिझति जाव अंतं करेति ॥ २६३॥ अत्थि णं भंते! अम्भस्स गती पन्नायति?, हंता अस्थि, कहनं, भंते! अकम्मस्स गती पत्रायति?स गोयमा! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणच्छेयणयाए निरिंधणयाए पुचपओगेणं अकम्भस्स गती पं०, कहन्नं भंते! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणच्छेयणयाए निरिधणयाए पुचप्पओगेणं अकम्मस्स गती पन्नायति?, से जहानामएकेई पुरिसे सुकं तुंबं निच्छिड्डे निरुवहयंति आणुपुब्बीए परिकम्मेमाणे २ दब्भेहि य कुसेहि य वेढेइ त्ता अट्ठहिं मट्टियालेवेहिं लिंपइ त्ता उण्हे दलयति भूतिं २ सुक्कं समाणं अत्याहभतारम्पोरिसियंसि उदगंसि पक्खिवेज्जा, से नूणं गोयमा! से तुंबे तेसिं अट्ठण्हं भट्टियालेवाणं गुरुयताए भारियत्ताए गुरुसंभारियत्ताए सलिलतलमतिवइत्ता अहे धरिणतलपट्टाणे भवइ?, हंता भवइ, अहे णं से तुंबे अट्ठण्हं भट्टियालेवाणं परिक्खएणं धरणितलमतिवइत्ता उप्पिं सलिलतलपट्टाणे भवइ?, हंता भवइ, एवं खलु गोयमा! निस्संगयाए निरंगणयाए गइपरिणामेणं) अम्भस्स गई पन्नायति, कहनं भंते! बंधणच्छेदणयाए अम्भस्स गई ५०?, गोयमा! से जहानामएकलसिंबलियाइ वा मुग्गसिंबलियाइ ॥ श्रीभगवती सूत्र ॥
५. माजी म. संशोधित
For Private And Personal Use Only