SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || केसमंसुरोमनहे (प्र० नहरोमे) । तओ माउयंगा पं०त० - मंसे सोणिते मत्थुलिंगे । २०९ । तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं० कया णं अहं अष्पं वा बहुयं वा सुयं अहिजिस्सामि ? क्या णमहमे कल्लविहार पडिमं उवसंपज्जित्ताणं विहरिस्सामि ? क्या णमहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकं खमाणे विहरिस्सामि ?, एवं समणसा सवयसा सकायसा पागडेमाणे (पहारेमाणे पा० ) स० निग्गंथे महानिज्जरे महापज्जवसाणे भवति, तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तं०- क्या णमहमथ्यं वा बहुयं वा परिग्गहं परिचइस्सामि ? १ कया णं अहं मुंडे भवित्ता आगारातो अणगारितं पव्वइस्सामि ? २ कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खते पाओवगते कालं अणवकंखमाणे विहरिस्सामि ? ३, एवं समणसा सवयसा सकायसा पागडेमाणे (जागरमाणे) समणोवासते महानिज्जरे महापजवसाणे भवति । २१० । तिविहे पोग्गलपडिघाते पं。तं० -परमाणुपोग्गले परमाणुयोग्गलं पष्प पडिहन्निज्जा लुक्खत्ताते वा पडिहण्णिज्जा लोगंते वा पडिहन्निजा । २११ । तिविहे चक्खू पं० तं० - एगचक्खू बिचक्खू तिचक्खू, छउमत्थे णं मणुस्से एगचक्खू देवे विचक्खू तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे से णं तिचक्खुत्ति वत्तव्वं सिता । २१२ । तिविधे अभिसमागमे। पं०नं० -उड्ढ अहं तिरियं जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उड्ढमभिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे णं दुरभिगमे पन्नत्ते समणाउसो ! । २१३ । तिविधा इड्ढी पं०त०- देविड्ढी ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ५८ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy