SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | सिक्खावित्तए ३, उट्ठावित्तए ४, संभुंजित्तते ५, संवासित्तते ६ । २०२ । ततो अवायणिजा पं०नं० - अविणीए विगतीपडिबद्धे | अविओसितपाहुडे, तओ कपंति वातित्तते, तं० - विणीए अविगतीपडिबद्धे विउसियपाहुडे । तओ दुसन्नप्पा पं०त० -दुट्ठे मूढे वुग्गाहिते, तओ सुसन्नप्पा पं० तं०-अदुट्ठे अमूढे अवुग्गाहिते । २०३ । ततो मंडलिया पव्वता पं०त० - माणुसुत्तरे कुंडलवरे रुअगवरे ||२०४ । ततो महतिमहालया पं०तं०- जंबुद्दीवे मंदरे मंदरेसु संयभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु । २०५ । तिविधा कष्पठिती पं० तं० - सामाइयकम्पठिती १ छेदोवट्ठावणियकप्पट्ठिती २ निव्विसमाणकम्पट्ठिती ३, अहवा तिविहा कम्पट्ठिती पं०त०- णिव्विट्ठकम्पदिती १ जिणकष्पठिती २ थेरकम्पठिती ३ । २०६ | नेरइयाणं ततो सरीरगा पं० नं० - वेउव्विते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं०तं० - एवं चेव, एवं सव्वेसिं देवाणं, पुढवीकाइयाणं ततो सरीरंगा पं०त० -ओरालिते तेयए कम्मते, एवं वाउकाइयवज्जाणं जाव चउरिदियाणं । २०७ । गुरुं पडुच्च ततो पडिणीता पं०नं० -आयरियपडिणीते उवज्झायपडिणीते | थेरपडिणीते १ गतिं पडुच्च ततो पडिणीया पं०त० - इहलोगपडिणीए पर लोगपडिणीए दुहओ (प्र०उभओ ) लोगपडिणीए २ समूहं पडुच्च ततो पडिणीता पं०नं० - कुलपडिणीए गणपडिणीए संघपडिणीते ३ अणुकंपं पडुच्च ततो पडिणीया पं० नं० - तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ४ भावं पडुच्च ततो पडिणीता पं。तं० णाणपडिणीए दंसणपडिणीए चरित्तपडिणीए ५, सुयं पडुच्च ततो पडिणीता पं० तं० - सुत्तपडिणीते अत्थपडिणीते तदुभयपडिणीए ६ । २०८ । ततो पितियंगा पं०त० - अट्ठी अट्ठिमिंजा पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ ५७ For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy