SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति अत्थि णं मम माणुस्सते भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं । पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविद्धिं दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते ४ । १७७ । ततो ठाणाई देवे पीहेज्जा तं० माणुस्सं (प्र०सगं०) भवं १ आरिते खेत्ते जम्म २ सुकुलपच्चायातिं ३, ५, तिहिं ठाणेहिं देवे परितप्पेज्जा, तं०-अहो णं मते संते बले संते वीरिए संते पुरिसक्कार परक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झातेहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १ अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिता अणुपालिते २ अहो णं मते | इडिटरससायगरु एणं भोगामि (सपा० ) सगिद्धेणं णो विसुद्धे चरिते फासिते ३, इच्चेतेहिं० ६ । १७८ । तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणइ, तंजहा विमाणाभरणाइं णिष्पभाई पासित्ता १ कप्परुक्खगं मिलायमाणं पासित्ता २ अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता ३ इच्चेएहिं० ७, तिहिं ठाणेहिं देवे उव्वेगमागच्छेजा, तं०- अहो णं मए इमातो एतारूवातो दिव्वातो देविड्ढीओ दिव्वाओ देवजुतीतो दिव्वाओ देवाणुभावाओ पत्तातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति १ अहो णं मते माउओयं पिउसुक्कं तं तदुभयसंस तप्पढमयाते (आहारो) आहारेयव्वो भविस्सति २ अहो णं मते कलमलजंबाला ते असुतीते उव्वेयणिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ ३ इच्चेएहिं तिहिं० ८ । १७९ । तिसंठिया विमाणा पं० तंο- वट्टा तंसा चउरंसा, तत्थ णं जे ते वट्टा विमाणा ते पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ ४९ For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy