SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kalashsagarsuri Gyanmandir अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुस्सं लोगं हव्वभागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तए, तं- अहणोववन्ने देवे|| देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववन्ने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अलैं| बंधति णो नियाणं पगरेति णो ठिइपकप्पं पकरेति, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिव्ये संकंते भवति, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अझोववन्ने तस्सणं एवं भवतिइयहिं न गच्छं मुहुत्तं गच्छं, तेणं कालेणमध्याउया मणुस्सा कालधमुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तते ३ तिहिं ठाणेहिं देवे| अहुणोववन्ने देवलोगेसुइच्छेज्जामाणुसंलोगहव्वमागच्छित्तए,संचातेइ हव्यमागच्छित्ततेअहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु अमच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स मेवं भवति अस्थिणं मम माणस्सते भवे आयरितेति वा उवज्ड रेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा जेसिं पभावेणं मते इमा एतारूवा दिव्वा देविड्ढी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवते वंदामि णमंसामि सकारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पजुवासामि, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणझोववन्ने तस्स णं एवं भवतिएस णं माणुस्सते भवेणाणीति वा तवस्सीति वा अतिदुक्करदुक्करकारगे तं गच्छामिणं भगवंतं वंदामिणभंसामि जाव पज्जुवासामि, अहुणोववाने देवे ॥श्रीस्थानाङ्ग सूत्र ॥ | ४८ | पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy