SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आताते एगंतमंतमवक्कमेजा, णिग्गंथस्सणं गिलायमाणस्स कपंति ततो वियडदत्तीओ पडिग्गाहित्तते, तं०- उक्कोसा मज्झिमा|| जहन्ना १७२।तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं रेमाणे णातिक्कमति, तं०-सतं वा दटूहुँ, सड्ढस्सा वा निसम्म, तच्चं मोसं आउट्टति चउत्थं नाउट्टति । १७३ । तिविधा अणुन्ना पं०२०- आयरियत्ताए उवज्झायत्ताए गणिताते, तिविधा समणुन्ना पं०० - आयरियताते उवज्झायत्ताते गणिताते, एवं उवसंपया, एवं विजहणा । १७४ । तिविहे वयणे पं००तव्वयणे तदन्नवयणे णोक्यणे, तिविहे अवयणे पं००- णोतव्वयणे अणोतदन्नवयणे अवयणे,तिविहे मणे पं०२०- तम्मणेत्यन्नमणे णोअमणे, तिविहे अभणे पं०० - णोतंभणे णोतयन्नमणे अमणे । १७५ । तिहिं ठाणेहिं अपवुट्ठीकाते सिता, तं०-तस्सिं च णं देसंसि वा पदेसंसि वाणो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमति चयंति उववजति, देवा जागा जक्खा भूता णो सम्ममाराहिता भवंति तत्थ समुठ्ठियं उदगपोग्गलं परिणतं वासितुकामं अण्णं देसंसाहरंति, अब्भवलगं च णं समुठ्ठि परिणतं वासितुकामं वाउकाए विधुणति, इच्छेतेहिं ठाणेहिं अप्पवुढिगाते सिता १, तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा तंसिचणं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववजंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति अन्नत्थ समुठ्ठि उदगपोग्गलं परिणयं वासिउकामंत देसंसाहरंति, अब्भवद्दलगंचणं समुठ्ठि परिणयं वासितुकामं णो वाउआतो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महावुठ्ठिकाए सिआ २ । १७६। तिहिं ठाणेहिं | ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy