________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Siri Kailashsagarsuri Gyanmandir सत्ता वेयणं वेयंतित्ति वत्तव्यं सिया।१६७।०३३०२॥ तिहिं ठाणेहिं मायी मायं कटु णो आलोतेजाणो पडिक्कमेज्जा णो|| प्रिंदिज्जा णो गरहिज्जा णो विउट्टेजा णो विसोहेजा णो अकरणाते अब्भुढेजा णो अहारिहं पायच्छित्तं तवोकम्म पडिवजेज्जा, |तं०-अकरिसुवाऽहं रेमि वाऽहं करिस्सामि वाडहं १, तिहिं ठाणेहिं मायी मायं कटु णो आलोतेजा णो पडिक्कमिज्जा जाव णो
पडिजेजा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता २, तिहिं ठाणेहिं मायी मायं कटु णो आलोएज्जा जाव |ना पडिवजेजा तं०- कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासक्कारे वा मे परिहातिस्सति ३, तिहिं ठाणेहिं मायी। मायं कटु आलोएज्जा पडिक्कमेजा जाव पडिवजेज्जा तं०- मायिस्सणं अस्सिं लोगे गरहिते भवति उववाए गरहिए भवति आयाती| गरहिया भवति ४, तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा जाव पडिवजेजा तं०-अमायिस्सणं अस्सिं लोगे पसत्थे भवति उववाते पसत्थे भवइ आयाई पसत्था भवति ५, तिहिं ठाणेहिं मायी मायंकटु आलोएज्जा जाव पजिवजेज्जा, तं०-णाणताते दंसणठ्ठयाते चरित्तट्ट्याते ६,१६८ । ततो पुरिसजाया पं०२०-सुत्तधरे अत्थधरे तदुभयधरे । १६९ । कप्पति णिगंथाण वा णिग्गंथीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, तं०-जंगिते भंगिते खोमिते १, कप्पइ णिग्गंथाण वा णिग्गंथीण वा ततो पायाई धारित्तते वा परिहरित्तते वा, तं०- लाउयपादे वा दारुपादे वा मट्टियापादे वा २ ११७० तिहिं ठगणेहिं वत्थं धरेज्जा, तं०- हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तियं । १७१ । तओ आयरक्खा पं०२०- धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उद्वित्ता वा ॥ श्रीस्थानाङ्ग सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal