________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तिविहा तसा पं०२०- तेउकाइया वाउकाइया उराला तसा पाणा, तिविधा थावरा पं००- पुढविकाइया आउकाइया वणस्सइकाइया|| 1१६४। ततो अच्छेज्जा पं०० - समये पदेसे परमाणू १, एवमभेज्जा २ अडझा ३ अगिज्झा ४ अणड्ढा ५ अमज्झा ६ अपएसा ७, ततो अविभातिमा पं०२०- समते पएसे परमाणू ८।१६५ । अज्जोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी किंभया पाणा ? समणाउसो ! गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उसंकमंति उक्संकमित्ता वंदति नमसंति वंदित्ता नभसित्ता एवं व्यासी-णो खलु वयं देवाणुप्पिया ! एयमढे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमलैं जो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयम→ जाणित्तए, अज्जोत्ति समणे भगवं महावीरे गोयमाती समणे|| निगंथे आमंतेत्ता एवं क्यासी दुक्खभ्या पाणा समणाउसो ! १, सेणं भंते ! दुक्खे केण कडे ? जीवेणं कडे पमादेण २, सेणं भंते!|| कुक्खे कहं वेइज्जति ? अप्पमाएणं३ ११६६ ।अन्नउत्थिता णं भंते ! एवं आतिक्खंति एवं भासंति एवं पन्नति एवं परूविंति कहनं समणाणं निग्गंथाणं किरिया कज्जति?, तत्थ जा सा कडा कज्जइ नो तं पुच्छंति, तत्थ जा सा कडा नो कज्जति नो तं पुच्छति, तत्थ || जा सा अकडानो कजति नो पुच्छंति, तत्थ्जा सा अकडा कज्जति तं पुच्छंति,से एवं वत्तव्यं सिता? -अकिच्चंदुक्खं अफुसंदुक्खं अकज्जमाणकडं दुक्खं अक्टु अकटु पाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्वं, जेते एवभाहसुमिच्छा ते एवमाहंसु, अहं पुण|| एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि किच्चं दुक्खं फुस्सं दुक्खं जमाणकडं दुक्खं कटु २ पाणा भूया जीवा I ॥श्रीस्थानाङ्ग सूत्र ॥
| पू. सागरजी म. संशोधित
For Private And Personal