________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
(२१४६ = १२६ + १ = १२७) तहेवठाणा यानिस्सीलस्स गरहिता पसत्थ पुण सीलवंतस्स ॥१२॥एवमिक्केक्के तिन्नि उतिन्निा उ आलावगा भाणियव्वा, सदं सुणेत्ता णाभेगे सुमणे भवति ३ एवं सुणेभीति ३ सुणिस्सामीति ३, एवं असुणेत्ता णामेगे सुमणे भवति ३ न सुणेमीति ३ ण सुणिस्सामीति ३, एवं रूवाई गंधाई रसाई फासाई, एक्के क्के छ छ आलावगा भाणियव्वा १२७ आलावगा भवंति । १६० । तओ ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिमेस्स णिप्पच्चकखाणपोसहोववासस्स गरहिता भवंति तं०अस्सिं लोगे गरहिते भवइ उववाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुव्वयस्स सगुणस्स सुमेरस्स सपच्चक्खाणपोसहोववासस्स पसत्था भवंति, तं०- अस्सिं लोगे पसत्थे भवति उववाए पसत्थे भवति आजाती पसत्था भवति ।१६१ तिविधा संसारसमावन्नगाजीवा पं०० - इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं०२०-सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी य, अहवा तिविहा सव्वजीवा पं०२०- पज्जत्तगा अपज्जत्तगा णोपज्जत्तगाणोऽपजत्तगा, एवं सम्मद्दिट्ठि परित्ता पजत्तग सुहम सन्नि भविया य । १६२ । तिविधा लोगठिती पं०२०- आगासपइंठिए वाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं००- उद्धा अहा तिरिया १, तिहिं दिसाहिं जीवाणंगती पवत्तति, उड्ढाए अहाते तिरियाते २, एवं आगती ३ वक्कंती ४ आहारे ५ वुड्ढी ६ णिवुड्ढी ७ गतिपरियाते ८ समुग्धाते ९ कालसंजोगे १० दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं०० - उड्ढाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि । १६३ ।। I ॥श्रीस्थानाङ्ग सूत्र ॥
[४४
For Private And Personal