________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|णियंटे सिगाए १ ततो नियंठा सन्नणोसण्णोवउत्ता पं०तं०-बउसे पडिसेवणाकुसीले कसायकुसीले २ । १५८ । तओ सेहभूमीओ पं०त०- उक्कोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराइंदिया, ततो थेर भूमीओ पं०नं० - जाइथेरे सुत्त थेरे परियायथेरे, सठिवासजाए समणे णिग्गंथे जातिथेरे, ठाणंग (प्र०ठाण) समवायधरे णं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे । १५९ । ततो पुरिसजाया पं० तं०- सुमणे दुम्मणे णोसुमणेणोदुम्मणे १ ततो पुरिसजाया पं० तं० - गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णोसुमणेणोदुम्मणे भवति २, तओ पुरिसजाया पं०नं० - जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णोसुमणेणोदुम्मणे भवति ३, एवं जाइस्सामीतेगे सुमणे भवति ३, ४, ततो पुरिसजाया पं० तं०- अगंता णामेगे सुमणे भवति ३, ५, ततो पुरिसजाता पं०त०-ण जामि एगे सुमणे भवति ३, ६, ततो पुरिसजाया पं०त० - ण जाइस्सामि एगे सुमणे भवति ३, ७, एवं आगंता णामेगे सुमणे भवति ३, ८, एमितेगे सु. ३ एस्सामीति एगे सुमणे भवति ३ एवं एएणं अभिलावेणं- गंता य अगंता (य) १ आगंता खलु तथा अणागंता २ । चिट्ठित्तमचिट्ठित्ता ३, णिसितित्ता ज्ञेव नो चेव ४ ॥८ ॥ हंता य अहंता य ५ छिंदित्ता खलु तहा अछिंदित्ता ६ । बूतित्ता अबूतित्ता ७ भासित्ता चेव णो चेव ८ ॥ ९ ॥ दच्चा य अदच्चा य ९ भुंजित्ता खलु तथा अभुंजित्ता १० । लंभित्ता अलंभित्ता ११ पिइत्ता चेव नो चेव १२ ॥ १० ॥ सुतित्ता असुतित्ता १३ जुज्झित्ता खलु तहा अजुज्झित्ता १४ । जतित्ता अजयित्ता य १५ पराजिणित्ता य नो चेव १६ ॥ ११ ॥ सद्दा १७ रूवा १८ गंधा १९रसा य २० फासा २१
॥ श्रीस्थानाङ्ग सूत्रं ॥
४३
पू. सागरजी म. संशोधित
For Private And Personal