SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org णं पुक्खरक नियासंठगणसंठिता सव्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तसा विमाणा ते णं सिंघाडगसंठगणसंठिता दुहतो पागारपरिक्खित्ता एगतो वेतितापरिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चरंसविमाणा ते णं अक्खाडगसंठागणसंठिता सव्वतो समंता वेतितापरिक्खित्ता चउदुवारा पं०, तिपतिट्ठिया विमाणा पंοतंο- घणोदधिपतिठिता घणवातपइट्ठिया ओवासंतरपइट्ठिता, तिविधा विमाणा पं०नं० - अवट्ठिया वेडव्विता परिजाणिता । १८० । तिविधा नेरइया पं०तं०- सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवज्जं जाव वेमाणियाणं १६ । ततो दुग्गतीतो पं० तं०-णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती १, ततो सुगतीतो पं०तं०- सिद्धिसोगती देवसोगती मणुस्ससोगती २, ततो दुग्गता पं०नं०- णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो सुगता पं० तं०- सिद्धिसोगता देवसोगता मणुस्ससुग्गता ४ । १८१ । चउत्थभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं०- उस्सेतिमे संसेतिमे चाउलधोवणे १, छट्टभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं०- तिलोदए तुसोदए जवोदए २, अट्ठमभत्तियस्स णं भिक्खुस्स कपंति ततो पाणगाई पडिगाहित्तए, तं०आयामते सोवीरते सुद्धवियडे ३, तिविहे उव्हडे पं०त०-फलिओवहडे सुद्धोवहडे संसढोवहडे ४, तिविहे उग्गहिते पं० तं०-जं च | ओगिण्हति जं च साहरति जं च आसगंसि पक्खिवति ५, तिविधा ओमोयरिया पं० तं०-उवगरणोमोदरिता भत्तपाणोमोदरिता भावो मोदरिता ६, उवगरणोमोदरिता तिविहा पं० नं०- एगे वत्थे एगे पाते चियत्तोवहिसातिजणता ७, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ५० Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy