SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | विभंगणाणेणंसमुप्पनेणंपासतिपातीणं वा पडीणं वा दाहिणं वा उदीणंवा उड्ढे जाव सोहम्मे कम्ये तस्सणमेवं भवति अस्थिणं मम अतिसेसे गाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमासु एगदिसिं लोयाभिगमे, जे ते एवमासु मिच्छंते एवभाहंसु, दोच्चे विभंगणाणे २ अहावरे तच्चे विभंगणाणे, ज्या णं तहारूवस्स समणस्स वा माहणस्स वा/ विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेण समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसं वतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं भुंजमाणे वा पावंच णं कम्मं कीरमाणं णोपासति, तस्सणमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुष्पन्ने किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु नो किरितावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवभाहंसु, तच्चे विभंगणाणे ३, अहावरे चउत्थे विभंगणाणे जयाणं तथारूवस्ससमणस्सवामाहणसवा जावसमुष्पजति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसिया फुरेत्ता फुट्टित्ता (संवट्टिय निवट्टिय पा०) विकुवित्ताणं विव्वित्ताणं चिट्ठिए, तस्स णमेवं भवति अस्थि णं मम अतिसेसे गाणदंसणे समुप्पन्ने मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमासु, चउत्थे विभंगनाणे ४ अहावरे पंचमे विभंगणाणे, जया णं तधारूवस्स समणस्स जाव समुप्पजति से णं तेणं विभंगणाणेणं समुप्पन्नणंदेवामेव पासति बाहिरब्भंतरते पोग्गलए अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विउव्वित्ताणं चिहिते तस्स णमेवं भवति अस्थि जाव समुप्पन्ने अभुदग्गे जीवे, | ॥श्रीस्थानाङ्ग सूत्र ॥ । १४८ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy