SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | पासवणपडिक्कमणे इत्तरिते आवकहिते जंकिंचिमिच्छ। सोमणंतिते ।५३८ । कत्तिताणक्खत्ते छतारे पं०, असिलेसाणक्खत्ते छत्तारे || पं० १५३९ । जीवाणं छठ्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३ तं० - पुढवीकाइयनिव्वत्तिते जाव तसकायणिव्वत्तिते, एवं चिण उवचिणबंध उदीर वेय तह निजरा चेव ४,छप्यतेसिया णं खंधा अणंता पं० छप्यतेसोगाढा पोग्गला अणंता पं० छसमयद्वितीता पोग्गला अणंता० छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अणंता पण्णत्ता ।५४०॥ षट्स्थानकाध्ययनं ६॥ सत्तविहे गणावकमणे पं०२०-सव्वधम्मारोतेमि (सव्वधम्मजाणामिपा०)१एगतितारोएसिएगइयाणोरोएमि२ सधम्मा वितिगिच्छामि ३ एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि ४ सव्वधम्मा जुहुणामि ५ एगतिया जुहुणामि एगतिया णो जुहुणामि६ इच्छामिणंभंते ! एगल्लविहारपडिमंउवसंपजिताणं विहरित्तते७१५४१ सत्तविहे विभंगणाणे पं०२०-एगदिसिलोगाभिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूवी जीवे ६ सव्वमिणं जीवा ७, तत्थ खलु इमे पढमे विभंगणाणे जया णंतहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति से णं तेणं विभंगणाणेणं समुष्पनेणं पासति पातीणं वा पडीणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति अस्थि णं मम अतिसेसे गाणदंसणे समुप्पन्ने एगदिसिंलोगाभिगमे, संगतिया समणावामाहणावा एवमाहंसुपंचदिसिंलोगाभिगमे,जे ते एवमाहंसुमिच्छंते एवमासु, पढमे विभंगनाणे १, अहावरे दोच्चे विभंगनाणे, जता णंतहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्यजति सेणं तेणं | ॥श्रीस्थानाङ्ग सूत्रं ॥ १४७ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy