________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
संतेगतिता समणा वा माहणा वा एवमाहंसु मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगणाणे ५ अहावरे छटे|| विभंगणाणे, जया णं तथारूवस्स समणस्स वा माहणस्स वा जाव समुप्पजति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरब्भंतरते पोग्गले परितातित्ता वा अपरियातित्ता वा पुढेगत्तंणाणत्तं फुसेत्ता जावू विकुवित्ता चिहिते, तस्स णमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुप्यन्ने,रूवी जीवे, संतेगतिता समणा वा माहणा वा एवमासु अरूवी जीवे, जे ते एवमासु भिच्छं ते एवमासु, छद्वे विभंगणाणे६, अहावरे सत्तमे विभंगणाणे, जया णंतहारूवस्स समणसवा माहणस्सवा विभंगणाणे समुप्पजति सेणं तेणं विभंगणाणेणं समुध्यन्नेणं पासइ सुहमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंत फंदंतं घट्टतं उदीरेंतं तंतं भावं परिणभंतं, तस्स णमेवं भवति अत्थ्णिं मम अतिसेसेणाणदंसणे समुप्पने, सव्वमिणं जीवा, संतेगतिता समणा वा माहणावा एवमाहंसु जीवा चेव अजीवा चेव, जे ते एवमासु मिच्छं ते एवमाहंसु, तस्स णमिमं चत्तारि जीवनिकाया णो सम्ममुवगता भवंति, तं०-पुढवीकाइया आऊ० तेऊ० वाउकाइया, इच्छतेहिं चाहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ, सत्तमे बिभंगणाणे ७ १५४२ ॥ सत्तविधे जोणिसंगधे पं०० -अंडजा पोतजा जराउजा रसजा संसत्तगा (प्र०संसेइया) संमुच्छिमा उब्भिगा, अंडगा सगतिता/ सत्तागतित्ता पं०० -अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेवणं से अंडते अंडगत्तं विष्पजहमाणे अंडगताते वा पोतगत्ताते वा जाव उब्भियत्ता वा गच्छेजा, पोत्तगा सत्तगतिता सत्तागतिता एवं चेव सत्तण्हवि | ॥श्रीस्थानाङ्ग सूत्र ॥
पू. सागरजी म. मंशोधित
For Private And Personal