________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वा) वासं उवागता तत्थेगयओ जावणातिकमंति ३ आमोसगा दीसंति ते इच्छंति निग्गंथीओ चीवरपडिताते पडिगाहित्तते तत्थेगयओ। ठाणं वा जावणातिकमति ४ जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहुणपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जावणातिकमंति ५, इच्छेतेहिं पंचहिं ठाणेहिं जाव नातिकमंति, पंचहिं ठाणेहिं समणे निगंथे अचेलए सचेलियाहिं निगंथीहिं सद्धि संवसमाणे नाइकमति,तं० - खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निगंथीहिं सद्धिं संवसमाणे णातिकमति १ एवमेतेण गमएणं दित्तचित्ते जक्खातिढे उम्भायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथेहिं अविजमाणेहिं अचेलए सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिकमंति। ४१७ । पंच आसवदारा पं०२०-मिच्छत्तं अविरती पमादे कसाया जोगा, पंच संवरदारा पं०२०- सम्मत्तं विरती अपमादो अकातित्तमजोगित्तं, पंच दंडा पं०२०-अट्ठादंडे अट्ठादंडे हिंसादंडे अम्हा (स्मात् )दंडे |ट्ठिीविपरियासितादंडे १४१८ मिच्छादिट्ठियाणपंच किरिताओपं००-आरंभिता १ परिग्गहिता २ मातावत्तिता ३अपच्चक्खाणकिरिया ४ मिच्छादसणवत्तिता ५, मिच्छादिहियाणं नेइयाणं पंच किरियाओ पं०० -जाव मिच्छादसणवत्तिया, एवं सव्वेसिं निरन्तरं जाव मिच्छाद्दिहिताणं वेभागिताणं, नवरं विगलिंदिता मिच्छद्दिट्ठीण भन्नति, सेसं तहेव०पंच किरियातो पं०० -कातिता १ अहिगरिणता २ पातोसिया ३ पारितावणिया ४ पाणातिवातकिरिया ५, णेरइयाणं पंच किरियाओ एवं चेव निरन्तरं जाव वेमाणियाणं १, पंच किरिताओ पं००-आरंभिता जाव पिच्छादसणवत्तिता,णेरइयाणं पंच किरिता, निरंतरं जाव वेमाणियाणं२ पंच किरियातो पं००॥श्रीस्थानाङ्ग सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal