________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
समणे निग्गंथे जावणातिकमइ । ४१५ । पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गब्रे जा, तं०- इत्थी दुवियडा|| दुनिसण्णा सुकपोग्गले अधिद्विजा, सुक्कपोग्गलसंसिढे वसे वत्थे अंतो जोणीते अणुपवेसेजा, सयं वा सा सुक्कपोग्गले अणुपवेसेजा, || परोवसेसुक्कपोग्गले अणुपवेसेजा,सीओदगवियडेण वासे आयममाणीते सुक्कपोग्गला अणुपवेसेज्जा, इच्चेतेहिं पंचहि ठाणेहिं जाव धरेज्जा १, पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणीवि गब्भ नो धरेजा, तं० -अप्पत्तजोवणा १,अतिकंतजोवणा २ जातिवंझा ३ गेलन्नपदा ४ दोमणंसिया५ इच्चेतेहिं पंचहि ठाणेहिं जाव नो घरेज्जा २, पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसयाणीवि नो गब्ध घरेजा, तं०-निच्चोउया अणोउया वावन्नसोया वाविद्धसोया अणंगपडिसेवणा, इच्छेतेहिं पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गब्भं को रेज्जा ३, पंचहिं ठाणेहिं इत्थी० ० -उमि णो णिगामपडिसेविणी तावि भवति १ समागता वा से सुक्षपोग्गला पडिविद्धंसंति २ उदिन्ने वा से पित्तसोणिते ३ पुरा वा देवकम्मणा ४ पुत्तफले वा नो निद्दिद्वे भवति ५ इच्छेतेहिं जाव नो धरेजा ४।४१६ । पंचहिं ठाणेहिं निग्गंथा निग्गंथीओ य एगतओ ठाणं वा सिजं वा निसीहियं वा चेतेमाणा णातिकमंति, तं०अत्थेगइया निग्गंथा निग्गंथीओ यएगं महं अगामितं छिन्नावायं दीहमद्धमडविमणुपविठ्ठा तत्थेगयतो ठाणं वा सेज वा निसीहियं वा चेतेमाणाणातिकमंति १ अत्थेगइआ णिग्गंथा० गामंसिवाणगरंसिवा जावरायहाणिसिवा वासं उवागता एगातिया यऽत्थ उवस्सयं लभंति एगतिताणोलभंति तत्थेगततो ठाणंवा जाव नातिकमंति२ अत्थेगतिता निग्गंथाय० नागकुमारावासंसिवा (सुवण्णकुमारावासंसि । ॥श्रीस्थानाङ्ग सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal