________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| दिट्ठिता १ पुट्ठिता २ पाडोचि (डुच्चिता ३ सामंतोवणिवाइया ४ साहत्थिता ५, एवं णेरइयाणं जाव वैमाणियाणं २४, ३ पंच किरियातो पं०नं० - णेसत्थिता १ आणवणिता २ वेयारणिया ३ अणाभोगवत्तिता ४ अणवकं खवत्तिता ५, एवं जाव वेमाणियाणं | २४, ४, पंच किरियाओ पं०नं० - पेज्जवत्तिता १ दोसवत्तिया २ पओगकिरिया ३, समुदाणकिरिया ४ ईश्यावहिया ५, एवं मणुस्साणवि, सेसाणं नत्थि ५ । ४१९ । पंचविहा परित्रा पं०त० - उवहिपरित्रा उवस्स्यपरिण्णा कसायपरिन्ना जोगपरिन्ना भत्तपाणपरिन्ना ।४२० ॥ पंचविहे ववहारे पं०नं० - आगमे पुते आणा धारणा जीते, जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्टवेज्जा, णो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्टवेज्जा णो से तत्थ सुते सिता एवं जाव जहा से तत्थ जीए सिया जीतेणं ववहारं पटुवेज्जा० इच्चेतेहिं पंचहिं ववहारं पट्टवेज्जा आगमेणं जाव जीतेणं० जधा २ से तत्थ आगमे जाव जीते तहा २ ववहारं पट्टवेज्जा० से किमाह भंते ? आगमबलिया समणा निग्गंथा, इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तया तता तहिं तहिं अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति । ४२१ । संजतमणुस्साणं सुत्ताणं पंच जागरा पं०त० - सद्दा जाव फासा, संजतमणुस्साणं जागराणं पंच सुत्ता पं० नं० - सद्दा जाव फासा, असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पं० तं० - सद्दा जाव फासा । ४२२ । पंचहिं ठाणेहिं जीवा रतं आदिज्जंति० तं० - पाणातिवातेणं जाव परिग्गहेणं० पंचहिं ठाणेहिं जीवा रतं वमंतिο तं० - पाणातिवात वेरमणेणं जाव परिग्गहवेरमणेणं । ४२३ । पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति पंच
॥ श्रीस्थानाङ्ग सूत्रं ॥
पू. सागरजी म. संशोधित
१२७
For Private And Personal