SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |मुच्छिते ० तस्स णं माणुस्सते पेम्मे वोच्छिन्ने दिव्वे संकंते भवति २ अहणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ० तस्स णं | एवं भवतिइहिं गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पाच्या मणुस्सा कालधम्मुणा संजुत्ता भवंति ३ अहुणोववन्ने देवे देवलोएस | दिव्वेसु कामभोगेसु मुच्छिते० तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उड्ढपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताइं हव्वमागच्छति ४, इच्चेतेहिं चउहिं ठाणेहिं अहणोंववण्णे देवे देवलोएस इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तए । चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएस इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते संचाएड हव्वमागच्छित्तए, तं० - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने तस्स णं एवं भवति-अत्थि खलु मम माणुस्सए |भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्ढी दिव्वा देवजुत्ती लद्धा पत्ता अभिसमन्नागया, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि १ अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववने तस्स णमेवं भवति एस णं माणुस्सए भवे णाणीति वा तवस्सीति वा अइदुक्करदुक्करकारते तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि २ अहणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णमेवं भवति अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतितं पाउब्भवामि पासंतु ता मे (इमे पा० ) इममेतारूवं दिव्वं देवि ढिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं ३ अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति अत्थि णं मम !! श्रीस्थान सूत्रं ॥ पू. सागरजी म. संशोधित ९६ For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy