________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
उद्देसणायरिए णाममेगेणो वायणायरिए० धम्मायरिए ४, चत्तारि अंतेवासी पं०० - पव्वायणंतेवासी नाम एगेणोउवट्ठावणंतेवासी० धमंतेवासी ४, चत्तारि अंतेवासी पं०० -उद्देसणंतेवासी नाम एगे नो वायणंतेवासी० धमतेवासी ४, चत्तारि निग्गंथा पं०० । रातिणिये सभणे निग्गंथे महाकम्भे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १राइणिते समणे निग्गंथे अध्यकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति ३ ओमरातिणिते समणे निगंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४, चत्तारि |णिग्गंथीओ पं०० -रातिणिया समणी निगंथी० एवं चेव ४, चत्तारि समणोवासगा पं०१० -रायणिते समणोवासए महाकम्मे० तहेव ४, चत्तारि समणोवासिताओ पं०२० -राइणिया समणोवासिता महाकम्मा० तहेव चत्तारि गमा । ३२० । चत्तारि समणोवासगा पं०२०-अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा ५०० -अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंटयसमाणे । ३२१ । समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिती पन्नत्ता । ३२२ । चाहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इज्छेजा माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचातेति हव्वमागच्छित्तते, तं० -अहुणोववाने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति ? अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु ॥ ॥ श्रीस्थानाङ्ग सूत्रं ॥
[पू. सागरजी म. संशोधित ||
For Private And Personal