SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri parmandie माणुस्सए भवे मित्तेति वा सहीति वा सुहीति वा सहाएति वा संगएति वा तेसिंचणं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति जो मे|| पुब्विं चयति से संबोहेतव्ये, इच्छतेहिं जाव संचातेति हव्वमागच्छित्तते ४ । ३२३ । चाहिं ठाणेहिं लोगंधगारे सिया, तं० - रहंतेहिं वोच्छिज्जमाणेहिं १, अहंतपन्नत्ते धम्मे वोच्छिजमाणे २ पुव्वगते वोच्छिज्जमाणे ३ जायतेते वोच्छिजमाणेल ४ चाहिं ठाणेहिं लोउज्जोते सिता,तं०-अरहंतेहिं जायमाणेहिं १ अरहंतेहिं पव्वतमाणेहिं २ अरहंताणंणाणुप्यायमहिमासु ३ अरहंताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देवुज्जोते देवसन्निवाते देवुक्कलिताते देवकहकहते, चउहिं ठाणेहिं देविंदा माणुस्सं लोगं हव्वमागच्छंति एवं जहा/ तिठाणे जाव लोगंतिता देवा माणुस्सं लोग हव्वमागच्छेज्जा, तं०-अरहंतेहि जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु १३२४॥ चत्तारि दुहसेज्जाओ पं०, तत्थ खलु इमा पढमा दुहसेज्जा तं०- से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सहहति णो पत्तियति णो रोएइ, निग्गंथं पावयणं असदहमाणे अपत्तितेमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिधातभावज्जति पढमा दुहसेज्जा १ अहावरा दुच्चा दुहसेजा से णं मुंडे भवित्ता आगारातो जाव पव्वतितेसएणं लाभेणंणोतुस्सति परस्सलाभभासाएति पीहेति पत्थेति अभिलसति परस्सलाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातभावज्जति दोच्चा दुहसेजा २ अहावरा तच्चा दुहसेज्जासेणं मुंडे भवित्ता जाव पव्वइए दिव्वमाणुस्सए कामभोगे आसाएइ जाव अभिलसति दिव्वभाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणेमणं उच्चाव्यं ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy