SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १८८ द्रव्यप्रमाणनिरूपणम् चउभाइया, दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी। एएणं रसमाणप्पमाणेणं किं पओषण?२ एएणं रसमाणप्यमाणं वारकघडककरककलसियगागरिथदिइयकरो। डियकुंडिअसंसियाणं रसाणं रसमाणप्पमाणनिवित्तिलक्षणं भवइ । से तं रसमाणप्पमाणे। से तं माणे सू०१८८॥ छाया-अथ किं तत् द्रव्यप्रमाणम् ? द्रव्यप्रमाणम्-द्विविधं प्रज्ञप्तं, तद्यथाप्रदेशनिष्पन्नं च विभागनिष्पन्नं च । अथ किं तत् प्रदेशनिष्पन्नम् ?, प्रदेशनिष्पन्नपरमाणुपुद्गलो द्विपदेशिको यावत् दशपदेशिका, संयातमदेशिकः, असंख्यातः प्रदेशिकः, अनन्तमदेशिकः । तदेतत् प्रदेशनिष्पन्नम् । अथ किं तत् विभागनिष्प'नम् ?, विभागनिष्पन्नं पंचविधं प्रज्ञप्तं, तद्यथा-मानम् उन्नाम् अवमानम् गतिमं प्रतिमानम् । अथ किं तत् मानं ?, मानं द्विविधं प्रज्ञप्तं, तद्यथा-धान्यमानप्रमाणं च रसमानममाणं च । अथ किं तद् धान्यमानममाणम् १, धान्यमानप्रमाणम्-२ अमृतीप्रमृतिः, द्वे प्रसृती सेविका, चतस्रः सेतिकाः कुडवा, चत्वारः कुडवाः प्रस्था, चत्वारः प्रस्थाः आठकः, चत्वार आठकाः द्रोणः, षष्टिः आढकाः जपः न्यकः कुम्भः, अशीतिः आढकाः मध्यमकः कुम्भा, आढकशतम् उत्कृष्टः कुम्मा, अष्ट च आढकशतानि वाहः । एतेन धान्यमानप्रमाणेन किं प्रयोजनम् ?, एतेन धान्यमानप्रमाणेन मुक्तोलीमुखे दुरालिन्दापचारसंश्रितानां धान्यानां धान्यमानप्रमा णनितिलक्षणं भवति, तदेतत् धान्यमानप्रमाणम् । अथ किं तत् रसमानप्रमाणम् १, रसमानप्रमाणम्-धान्यमानप्रमाणतः चतुर्विभागद्धया अभ्यन्तरशिखायुक्तः रसमानप्रमाणं विधीयते, तद्यथा-चतुःषष्टिका द्वात्रिंशिका८ षोडशिका१६ अष्टभागिका ३२ चतुर्भागिका ६४ अर्धमानी १२८ मानी २५६ द्वे चतुःषष्टिके द्वात्रिंशिका, द्वे द्वात्रिंशिके षोडशिका, द्वे पोडशिके अष्टभागिका, द्वे अष्टभागिके चतुर्भागिका, द्वे चतुर्भागिके अर्धमानी, द्वे अर्धमानीके मानी। एतेन रसमानप्रमाणेन किं प्रयोजनम् !, एतेन रसमानप्रमाणेन वारकघटककरकलशिका गर्गरिदृतिकाकरोडिकाकुण्डिकासंश्रितानां रसानां रसमानप्रमाणनित्तिलक्षणं भवति । तदेतत् रसमानप्रमाणम् , तदेतत् मानम् ॥मू० १८८॥ टीका-'से किं तं दव्यप्पमाणे' इत्यादि तत्र द्रव्यप्रमाणं-द्रव्यविषयं प्रमाणं प्रदेशनिष्पन्नविभागनिष्पन्नेति द्विविधम् । तत्र-प्रदेशनिष्पन्न-प्रदेशाः एकद्विव्याधणवः, तैनिष्पन्न-सिद्धं यत्तद्विज्ञेयम् । यथा अ० ११ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy