________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे मूलम्-से किं तं दव्वप्पमाणे ?, दवप्पमाणे-दुविहे पण्णत्ते, तं जहा-पएसनिष्फण्णे य विभागनिफ्फणे य । से किं तं पएसनिष्फन्ने ? पएसनिफण्णे-परमाणुपोग्गले दुप्पएसिए जाव दसपएसिए संखिजपएसिए असंखिज्जपए. सिए अणंतपएसिए। से तं पएसनिप्फण्णे। से किं तं विभागनिप्फण्णे?, विभागनिप्फण्णे--पंचविहे पण्णत्ते, तं जहा. माणे उम्माणे ओमाणे गणिमे पडिमाणे । से किं तं माणे ? माणे-दुविहे पण्णत्ते, तं जहा-धन्नमाणप्पमाणे य रसमाणप्पमाणे य। से कि तं धन्नमाणप्पमाणे? धन्नमाणप्पमाणे--दो अप्सईओ पसई, दो पसईओ सेतिया, चत्तारि सेईआओ कुलओ, चत्तारि कुलयो पत्थो, चत्तारि पत्थया आढगं, चत्तारि आढगाई दोणो, सट्ठि आढयाइं जहन्नए कुंभे, असीइ आढयाई मज्झिमए कुंभे, आढयसयं उक्कोसए कुंभे, अट्ट य आढयसइए वाहे। एएणं धण्णमाणप्पमाणेणं किं पओयणं?, एएणं धण्णमाणपमाणेणं मुत्तोलीमुखइ दुर अलिंदओचारसंसियाणं धण्णाणं धण्णमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं धण्णमाणप्पमाणे । से किं तं रसमाणप्पमाणे? रसमाणप्पमाणे धण्णमाणप्पमाणाओ चउभागविवड्डिए अभितरसिहाजुत्ते रसमाणप्पमाणे विहिजइ, तं जहा-चउसट्रिया४ चउपलपमाणा बत्ती. सिया८ सोलसिया१६ अटुभाइआ३२ चउभाइया ६४ अद्धमाणी १२८ माणी २५६ दो चउसट्रियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्ठभाइया, दो अटुभाइयाओ
For Private And Personal Use Only