________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे
सामायिकस्य तूष्कृष्टत एकस्मिन् भवे शतपृथक्त्वसंख्यका आकर्षाः। जघन्यतरत्वेकस्मिन् भवे सर्वेषां सामायिकानां एक आकर्षों बोध्यः । तथा-सम्यक्त्वदेशविरतिसामायिकयो नामवेष कृष्टतोऽसंख्येयसहस्रपृथक्त्वसंख्यका आकर्षा भवन्ति। सर्वविरतिसामायिकस्य नानाभवेषु सहस्रपृथक्त्वसंख्यका उत्कृष्टत आकर्षाः, सामान्येनाऽक्षरात्मकस्य श्रुत सामायिकस्य तु नानाभवेत्कृष्टतोऽनन्त संख्यका आकर्षा भवन्तीति । तदुक्तम्
"तिण्हं सहस्सपुहत्तं, सयं पुहुत्तं च होइ विरईए। एगभवे आगरिसा, एवइया हुंति नायया ॥१॥ दोण्डपुहुत्तमसंखा सहस्सपुहुत्तं च होइ विरईए ।
नाणभवे आगरिसा, सुए अणंता उणायब्वा ॥२॥" छाया-त्रयाणां सारंपृथक्त्वं शतं पृथक्त्वं च भवति विरते।
एकमेव आकर्षाः एतावन्तो भवन्ति ज्ञातव्याः ॥१॥ द्वयोः पृथक्त्वमसंख्याः सहस्रपृथक्त्वं च भवति विरते। नानाभवेष्वाकर्षाः श्रुते अनन्तास्तु ज्ञातव्याः ॥२॥इति॥
॥इति चतुविशतितमद्वारम् ॥२४॥ सामायिक के आकर्ष उत्कृष्ट से एकभव में शतपृथक्त्व होते हैं। जघन्य से समस्त सामायिकों का आकर्ष एकमव में एक ही होता है।
तथा-सम्यक्त्वसामायिक, और देशविरतिसामायिक इन दो सामायिकों के आकर्ष नाना भवों की अपेक्षा उत्कृष्ट से असंख्यात सहस्रपृथक्त्व होते हैं ।सर्व विरतिसाप्राधिक के नानाभवो की अपेक्षा उत्कृष्ट से आकर्षसहस्रपृथक्त्व होते हैं। सामान्य से अक्षरात्मक श्रुत सामायिक के आकर्षक भवों में उत्कृष्ट रूपसे होते हैं । तदुक्तम् - 'तिहं सहस्सपुहत्तं' इत्यादि इन दो गाथाओं का अर्थ यही पूर्वोक्त रूप से हैं। इस प्रकार यह २४ वा द्वार है। ઉત્કૃષ્ટથી સહસ્ત્ર પ્રથકૃત્વ હોય છે. સર્વવિરતિ સામાયિકના આકર્ષે ઉત્કૃષ્ટથી એક ભવમાં શતપૃથકત્વ હોય છે. જઘન્યથી સમસ્ત સામાયિકોના આકર્ષ એક ભવમાં એક જ હોય છે.
તથા સમ્યક્ત્વ સામાયિક અને દેશવિરતિ સામાયિક એ બને સામાયિકના આકર્ષો અનેક પ્રકારના જીની અપેક્ષાએ ઉત્કૃષ્ટથી અસંખ્યાત સહ પૃથક્વ હોય છે. સર્વવિરતિ સામાયિકના અનેક ભવની અપેક્ષાએ ઉત્કૃષ્ટ આકર્ષ સહઅપૃથકૃત્વ હોય છે. સામાન્યથી અક્ષરાત્મક કૃતસામાયિजना ५ भने सोमi पृष्ट ३५थी मत डाय छे. तत-तिण्हं सहस्स पुहत्तं' त्यादि से अन्न आयामोन। म मा पूर्वरित ३५i n छ. मा प्रमाणे मा २४ भु द्वार छे.
For Private And Personal Use Only