SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका रीका सूत्र १८६ तद्धितनामनिरूपणम् चक्कवट्टिमाया बलदेवमाया, वासुदेवमाया, रायमाया मुणिमाया वायगमाया से तं अबच्चनामे, से तं तद्धितए। से किं तं धाउए ?, धाउए- भूमत्ताए परस्सभासा, एधवुड्डीए, फद्धसंघरिसे, गाहपइट्ठालिच्छासु गंथे य, बाह लोयणे। से तं धाउए। से कि तं निरुत्तिए?, निरुत्तिए-महीए सेए-महिसो, भमइ य रोवइय भमरो, मुहं मुहं लसइत्ति मुसलं, कविस्सविलंबए स्थेत्ति य करेइ कवित्थं; चित्ति करेह खल्लं च होइचिक्खल्लं, उड्डकन्नो उलूगो, मेहस्स माला मेहला। से तं निरुत्तए। से तं भावप्प. माणे। से तं पमाणनामे। से तं दसनामे। से तं नामे। नामेत्ति पयं सम्मत्तं सू० १८६॥ ___ छाया-अथ किं तत् तद्धितजम् ?, तद्धितजम्-अष्टविधं प्रज्ञप्त, तद्यथाकर्म? शिल्पं२ श्लोकः३ संयोगसमीपतश्च४-५ संयूथः६। ऐश्वर्यम् ७ अपत्यं८ खलु च तद्धित नाम तु अष्टविधम् ॥१॥ अथ किं तत् कर्मनाम ? कर्मनाम वार्णमा. रिक, काष्ठभारिकः, पात्रमारिकः, दौष्यिकः, सौत्रिका, कार्यासिका, भाण्डवैचारिका, कौलालिकः । तदेतत् कर्मनाम । अथ किं तत् शिल्पनाम ?, शिल्पनामतौन्निकः, तान्तुवायिकः, पाहकारिकत, वृत्तिक, वारुण्टिकः, मौञ्जकारिकः, काष्ठकारिकः, छात्रकारिकः, बाह्यकारिकः, पौस्तकारिकः, चैत्रकारिका, दान्तकारिकः, लैप्यकारिकः, शैलकारिकः, कोटिमकारिकः, तदेतत् शिल्पनाम । अथ किं तत् श्लोकनाम?, श्लोकनाम-श्रमणः ब्राह्मणः सर्वातिथी । तदेतत् श्लोकनाम । अथ किं तत् संयोगनाम ? संयोगनाम-राज्ञः श्वशुरः, राज्ञो जामाता, राज्ञःशाला, राज्ञो भ्रातृका, राज्ञो भगिनीपतिः, तदेतत् संयोगनाम । अथ किं तत् समीपनाम?, समीपनाम-गिरिसमोपं, नगरं गैर-गिरिनगरं, विदिशासमीपं नगरं वैदिशम् , वेन्नायाः समीपे नगरं वैन्न-वेन्नातटं, तगराया समीपे नगरं-तागरं तगरातटम् । तदेतत् समीपनाम । अथ किं तत् संयूथनाम-संयूथनाम-तरङ्गवतीकार!, मलय. वतीकारः, आत्मानुपष्टिकारः, विन्दुकारः। तदेतत् संयूथनाम । अथ किं तत् ऐश्वर्यनाम २ ऐश्वर्यनाम-राजकः, ईश्वरकः, तलारकः, माडम्बिकः, कौटुम्बिका, इभ्यः, श्रेष्ठिकः, सार्थवाहकः, सेनापतिकः । तदेतत् ऐश्वर्य नाम । अथ किं तत् अपत्यनाम ? अपत्यनान-अर्हन्माता, चक्रपतिमाता, बलदेवमाता, वासुदेवमाता, राजमाता, मुनिमाता, वावकमाता । तदेतद् तद्धिवजम् । अथ किं तत् धातुजस्, For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy