________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् ७७
'कि सामाइयं जीवो, अनीवो दव्व महगुणो होला । किं जीवाजीवभयं होज्न तदत्थंतरं वेति ॥१६॥ सद्दहइजाणइ जो पञ्चक्खायं जभो तो जीवो। नाजीवो नाभावो सोचिय सामाइयं तेण ॥१७॥ तत्थ वि कि सामाश्यं हवेज्ज दब गुणोति चिंतेयं । दवद्वियस्स दव्यं गुणो य तं पज्जवनयस्स ॥१८॥ इहरा जीवाणन्नं दबनयस्सेयरस्स भिन्नति । उभयनयोभयगाहे, घडेग्न नेकेकगाहम्मि ॥१९॥ तं सामाइयं दुविहं, सव्वविरइ देसविरइ भेएणं । सबविरइ सामइयं, जं पुग तं एवमहिजाण ॥२०॥ सावज्ज जोगविरओ, तिगुत्तो छसु संजओ । उवउत्तो जयमाणो आया सामाइयं होइ ॥२१॥ देसविरइसामइयं, पंचमगुणठाण संठिो जीयो ।
कहिओ सम्वन्नूहि भगवंतेहि जिणवरेहि ॥२२॥ छाया-कि सामायिक जीवः अजीवो द्रव्यमथ गुणो भवेत ।
कि जीवाजीवमयं भवेत्तदर्थान्तरं वेति ॥१६॥ श्रद्धत्ते जानाति यतः प्रत्याचक्षाणां यतस्ततो जीवः । नाजीवो नाभावः स एव सामायिकं तेन ॥१७॥ तत्रापि कि सामायिक भवेद द्रव्यगुण इति चिन्तेयम् । द्रव्यार्थिकस्य द्रव्यं गुणश्च तत् पर्यायनयस्य ॥१८॥ इतरथा जीवादनन्यद द्रव्यनयस्येतरस्य भित्रमिति । उभयनयोभयग्रहे घटेत नैकैकग्रहे ॥१९॥ तत सामायिकं द्विविधं सर्वविरति देशविरतिभेदेन । सर्वविरति सामायिकं यत्पुनस्तदेवमभिजानीहि ॥२०॥ सावधयोगविरतः त्रिगुप्तः षट् संयतः । उपयुक्तो यतमान आत्मा सामायिकं भवति ॥२१॥ देशविरति सामायिक पश्चमगुणस्थानसंस्थितो जीवः ।
कथितः सर्वभगवद्भिनिनवरैः ॥२२॥ इति त्रयोदशं द्वारम् ॥१३॥ क्तम्-'कि सामाइयं जीवो' इत्यादि इन मात गाथाओं का भावार्थ यहीं पूर्वोक्त प्रकार से हैं। इस प्रकार यह 'कि' नामका १३ वां द्वार ७५ डाय छे. तारतम-"कि' सामाइयं जीवो" त्या मासात थायाना ભાવાર્થ પૂર્વોક્ત રૂપમાં જ છે. આ પ્રમાણે આ “જિ' નામક ૧૩ મુ દ્વાર
For Private And Personal Use Only