SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३२ अनुयोगद्वारसूत्र दबज्झयणे भावज्झयणे। णामढवणाओ पुवं वणियाओ। से किं तं दवज्झयणे ? दवज्झयणे-दुविहे पण्णत्ते, तं जहाआगमओय णो आगमओ य । से किं तं आगमओ दवज्झयणे? आगमओ दवज्झयणे--जस्स पं अज्झयणत्तिपयं सिक्खियं ठियं जियं मियं परिजियं जाब एवं जावइया अणुवउत्ता आगमओ तावइआई दवज्झयणाई। एवमेव ववहारस्सवि। संगहस्त णं एगो वा अणेगो वा अणुवउत्तो वा अणुव उत्ता वा आगमओ दवज्झयणं दवज्झयणाणि वा से एगे दवज्झयणे। उज्जुसुयस्स एगो अणुव उत्तो आगमओ एकं दवज्झयणं पुहुत्तं नेच्छइ, तिण्हं सदनयाणं जागए अणुवउत्ते अवत्थु कम्हा ? जइ जाणए अणुव उत्ते न भवइ जइ अणुवउत्ते जाणएणं भवइ, तम्हा णत्थि आगमओ दवज्झयणं । से तं आगमओ दवज्झयणे। से किं तं णो आगमओ दवज्झयणे? णो आगमओ दवज्झयणे-तिविहे पण्णत्ते, तं जहा-जाणयसरीरदवज्झयणे भवियसरीरदवज्झयणे जाणयसरीरभवियसरीरवइरित्ते दवज्झयणे। से किं तं जाणयसरीरदवज्झयणे? जाणयसरीरदवज्झयणे-अज्झयणपयस्थाहिगारजाणयस्त जं सरीरयं ववगय चुयचावियचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ताणं कोई भणेज्जा अहो! णं इमेणं सरीरसमुस्सएणं जिणदितुणं भावेणं अज्झयणेत्तिपयं आघवियं पण्णवियं परूवियं दसियं निदंसियं उव For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy