________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगefront टीका सूत्र २४० समवतारद्वारनिरूपणम्
७०५
परसमोयारे तदुभयसमोयारे । सव्वदव्वावि णं आयस मोयारेणं आयभावे समोयरंति, परसमोयारेणं जहा कुंडे बदराणि तदुभयसमोयारेणं जहा घरे खंभो, आयभावे य जहा घडे गीवा आयभावे या अहवा जाणयसरीरभविय सरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते, तं जहा - आयसमोयारे य तदुभयसमो - यारे य । चउसट्टिया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं वत्तीसियाए समोयरइ आयभावे य । बत्तीसिया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं सोलसियाए समोयरइ आयभावे य । सोलसिया आयसमोयारेणं आयभावे समोर, तदुभयसमोयारेणं अट्टमाइयाए समोयरइ आयभावे य । अट्टमाइया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं चउभाइयाए समोयरइ आयभावे य । उभाइया आयसमोयारेणं आवभावे समोयरइ, तदुभयसमोयारेणं अद्धमाणीए समोयरइ आयभावे य । अद्धमाणी आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं माणीए समोयरइ आयभावे य । से तं जाणयसरीरभवियसरीरवइरिते दवसमोयारे । से तं नो आगमओ दवसमोयारे । से तं दध्वसमोयारे सू. २४०|
छाया - अथ कोऽसौ समत्रतारः ? समत्रतारः - षडूविधः प्रज्ञप्तः, तद्यथानामसमवतारः स्थापनासमवतारः द्रव्यसमवतारः क्षेत्रसमवतारः कालसमवतारः मात्र समवतारः । नामस्थापने पूर्वं वर्णिते यावत् स एष भव्यशरीरद्रव्यसमवतारः । अथ कोऽसौ ज्ञायकशरीरमव्यशरीरव्यतिरिक्तो द्रव्यसमवतारः ? ज्ञायकशरीर भव्यशरीरव्यतिरिक्तो द्रव्यसमवतार : - त्रिविधः प्रज्ञप्तः, तद्यथाआत्मसमवतारः परसमवतारः तदुभयसमवतारः । सर्वद्रव्याण्यपि खलु आत्म सम
अ० ८९
For Private And Personal Use Only