________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे स्वसिद्धान्त आख्यायते-यथा पञ्च अस्तिकायाः, तद्यथा-धर्मास्तिकाय इत्यादि। तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि। तथा-प्ररूप्यते-यथा स धर्मास्तिकायोऽसंख्येयप्रदेशात्मकादिस्वरूप इति । तथा दर्यते-दृष्टान्तद्वारेण कथ्यते, यथा मत्स्यानां गतिमयोजक जलमिति । तथा-निदर्यते-उपनयद्वारेण कथ्यते, यथा-तथैवैषोऽपि धर्मास्तिकायो जीवपुद्गलानां गतिपयोजक इति । तथा-उपदश्यते इत्थं स्पसमयवक्तव्यता सर्वथा निरूप्यते इति । 'आधविजई' इत्यादि पदानामियं व्याख्या दिग्दर्शनमात्र मेव । एवमेव सूत्राविरोधेना(जत्थ णं ससमए आघविज्जा, पण्गविज्जइ, परूविजनद, इंसिज्जइ, निदंसिज्जइ, उवदंसिज्जइ-से तं ससमयवत्तवया) जहां पर स्वसिद्धान्त का कथन किया जाता हो, जैसे 'धर्मास्तिकायादिरूप पांच अस्तिकाय हैं। जहां स्व सिद्धान्त की प्रज्ञापना की जाती हो-जैसे 'जीव और पुद्गल की गति में सहायक जो होता है वह धर्मारितकाय है' इत्यादि । जहाँ पर स्वसिद्धान्त की प्ररूपणा की जाती हो-जैसे-'धर्मास्तिकाय असंख्यात प्रदेशादि स्वरूप हैं । जहां पर स्वसिद्धान्त दृष्टान्त द्वारा कहा जाता हो-जैसे-मछलियों को चलने में सहायक जल होता है। जहां पर उपनय द्वारा स्वसिद्धान्त पुष्ट किया जाना हो-जैसे-जीव पुद्गलों को चलने में वैसे ही सहायक धर्म द्रनर भी होता है। इस प्रकार जहां पर सर्व प्रकार से स्वसमय वक्तव्यता का निरूपण किया जाता हो, वह स्वसमयवक्तव्यता है, यह व्याख्या केवल समझाने के लिये ही (जत्थ णं सलमए आपविजइ, पण्ण विज्जइ, परूविज्ज इ, दंसिज्जइ, निदसिज्जइ, उवदंसिज्जइ, से तं ससमयवत्तव्यया) यां स्वसिद्धान्तनु કથન કરવામાં આવેલ છે, જેમ કે 'ધમસ્તિકાયાદિરૂપ પાંચ અસ્તિકા છે?
જ્યાં સ્વસિદ્ધાન્તની પ્રજ્ઞાપના કરવામાં આવતી હોય, જેમકે “જીવ પુદ્ગલ ગતિમાં જે સહાયક હોય છે, તે ધર્માસ્તિકાય છે' ઈત્યાદિ જ્યાં સ્વસિદ્ધાન્તની પ્રરૂપણા કરવામાં આવતી હોય, જેમકે “ધર્માસ્તિકાય અસંખ્યાત પ્રદેશાદિ સ્વરૂપ છે. જ્યાં સ્વસિદ્ધાંત દષ્ટાંત વડે કહેવામાં આવતો હોય જેમકે માછલી એને ચાલવામાં જળ જેમ સહાયક હોય છે. જ્યાં ઉપનય વડે સ્વસિદ્ધાંત પુષ્ટ કરવામાં આવતો હોય, જેમ-જીવ પુદ્ગલેને ચાલવા માટે સહાયક ધર્મ દ્રવ્ય પણ હોય છે. આ પ્રમાણે જ્યાં સર્વ પ્રકારથી સ્વસમયે વક્તવ્યતાનું नि३५९ ४२वाम मातु डाय, ते २१समय१तव्यता' छे. मही' 4 'आघ.
For Private And Personal Use Only