________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १८५ भावप्रमाणनिरूपणम् तं सामासिए ?२ सत्त समासा भवंति, तं जहा-दंदे य बहवीही, कम्मधारय दिग्गु य। तप्पुरिल अब्बईभावे, एकससे य सत्तमे॥१॥ से किं तं दंदे ?, दंदे-दंता य ओटा य दंतोडे, थणा य उयरं य थणोयरं, वत्थं य पत्तं य वत्थपत्तं, आसा य महिसा य आसमहिसं, अही य नउलो य अहिनउलं, से तं दंदे समासे। से किं तं बहुव्वीही समासे? बहुव्वीहीसमासे-फुल्ला इमंमि गिरिमि कुडयकरंबो सो इमो गिरी फुल्टुकुडयक यंबो। से तं बहुव्बाही समाते। से कि त कम्माधारए?, कम्माधारए धवलो वसहो धवलवसहो, किण्हो मियो किण्हमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए। से किं तं दिगुसमासे ? दिगुसमासे-तिण्णि कडुगाणि तिकडुगं, तिणि महुराणि तिमहुरं, तिपिण गुणाणि तिगुणं, तिणि पुराणि तिपुरं, तिणि सराणि तिसरं, तिषिण पुक्खराणि तिपुक्खरं, तिगि विदुआणि तिबिंदुअं, तिण्णि पहाणि तिपह, पंच नईओ पंचगयं, सत्तगयां सत्तगयं, नवतुरंगा नवतुरंगं, दसगामा दसगाम, दस पुराणि दसपुरं, से तं दिगु तमासे।से किं तं तप्पुरिसे?, तप्पुरिस-तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे माहिसो वणमाहसो, वणे मऊरो वणमऊरो। सेतं तत्पुरिसे। से किं तं अन्यभावे ?, अवइभावे-गामस्स पच्छा-अणुगाम एवं अणुणइयं अणुफरिसं, अणुचरियं । से तं अवईभावे समासे। से किं तं एगसेसे?, एगसेसे जहा एगो पुरिसो तहा बहवे पुरिसा,
For Private And Personal Use Only