SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८२ अनुयोगद्वारसूत्रे सिद्धिका गुणिता, अर्थात् - अन्योऽन्याभ्यासः कृतः - जघन्यत्र युक्तानन्तक गतरूपराशिस्तावतैव राशिना गुणित इति तावत्पर्यन्तम् एवं गुणनया यो राशिर्निष्पन्नः स जघन्यमनन्तानन्तकं भवति, स गुणितराशिः रूपोन: = एकेन सर्पपेण ऊनः उत्कर्ष के युक्तानन्तकं भवति । अमुमेवार्थ शब्दान्दरेणाह - अथवा जघन्यकमनन्तानन्तकमित्यादि । अथ शिष्यो जवश्यकम् अनन्तानन्तक वियद् भवति ? इति पृच्छति । उत्तरयति - जघन्यकेन युक्तानन्तकेन इत्यादि । अर्थः पूर्ववद् बोध्यः । ततः परम् = जघन्य कानन्तानन्तकात् परतोऽनन्तानन्तकस्य सव्यपि स्थानानि अजघन्यात्कर्षकाणि भवन्ति । उत्कर्षकम् अनन्तानन्तकं तु नास्त्येवेति बोध्यम् । केचित्तु उत्कर्ष कमपि अनन्तानन्तकमिच्छन्ति । ते हि एवं प्रतिपादयन्ति - जघन्यकस्य अनन्तानन्तकस्य वर्गः क्रियते । तस्य वर्गस्यापि वर्गः क्रियते । ततो वर्ग उत्तर- (जहण्णएणं जुत्ताणंतएवं अभवसिद्धिया गुणिया अण्णमण्णभासेा पडिपुण्णो जहण्णयं अनंताणंतयं होइ) जघन्य युक्तानन्तक से अभवसिद्धिक अर्थात् जघन्य युक्तानंतक को गुणो, और इस से जो राशि प्राप्त हो, उसमें से एक सर्षपरूप अंक कम मत करो, यही जघन्य अनंतानंतक का प्रमाण है । (अहवा- उनको सए जुत्ताणंतए रूवं पविखन्तं जहण्णय अणतणतयं होइ तेण परं अजष्णमणुक्कोसथाई ठाणाई से तं गणणासंख) उत्कृष्ट युक्तानन्तक के प्रमाण में एक सर्परूप अंक जोडने पर जघन्य अनन्तानन्तक होता है । जघन्य अनन्तानन्तक से आगे अनंतानन्तक के समस्तस्थान अजघन्यानुत्कृष्ट अनंतानन्तक के होते हैं। उत्कृष्ट अनन्तानन्तक नहीं होता है । कोई २ उत्कृष्ट अनन्तानन्तक भी मानते है । इस विषय में उनका ऐसा कहना है कि जघन्य अनंतानन्त का उत्तर:- ( जहणणं जुत्ताणंतपणं अभवसिद्धिया गुणिया अण्णमण्णभास्रो पडिपुण्णो जहणणयं अनंतानंतयं छोइ) धन्य યુકતાન તકથી જાન્ય યુતના ગુણાકાર કરો અને આ ગુણાકારથી જે રાશિ પ્રાપ્ત થાય, તેમાંથી એક સવરૂપ અંક પણ આછે કરે નહિ, એજ જઘન્ય मनतानतउनु' प्रमाणु . ( अहवा रक्कोसए जुत्ताणंतर रूवं पक्खित्तं जह णयं अर्णतार्णत्तयं होइ तेण परं अजणमणुकोछयाई ठाणाई से तंग संखा) उत्सृष्ट युक्तान तना प्रभाशुभां मेड सर्वच ३५ : लेडवाथी જધન્ય અનન્તાન'તક થાય છે. જાન્ય અનન્તાનન્તકની આગળ અન‘તાન તકના બધાં સ્થાને અજઘન્યાન્મુત્કૃષ્ટ અનંતાનંતક હોય છે. ઉત્કૃષ્ટ અનન્તાનન્તક હાતું નથી. કાઈ કાઈ ઉત્કૃષ્ટ અન તાન તકને પણ માને છે. આ સંબધમાં તેમનુ એવુ કહેવું છે કે જઘન્ય અનતાનતકના વગ કરો. આનાથી જે ९ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy