________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २३६ अष्टविधानंतक निरूपणम्
६८१
नन्तकं भवति, अथवा उत्कर्ष के युक्तानन्त के रूपं प्रक्षिप्तं जघन्यकम् अनन्तानन्तक' भवति, ततः परम् अजघन्यानुत्कर्षकाणि स्थानानि । सा एषा गणना संख्या | २३६/
टीका- 'जहण पं परिताणंतयं' इत्यादि
अथ अनन्तकस्य प्रथमभेदं जिज्ञासितुकामः शिष्यः पृच्छति - जघन्यक परीतानन्तः कियद् भवति ? इति । उत्तरयति - जघन्यकाऽसंख्येयासंख्येयक मात्राणां राशीनामित्यादि । अस्यार्थः पूर्ववद् बोध्यः । ततः परम् अजघन्यानुकर्षकाणिस्थानानि भवन्ति, यावत् एकोत्तरिकया हृद्धया उत्कर्ष के परीतानन्तक' न प्राप्नोति । अथ उत्कर्ष कपरीतानन्तकं क्रियद् भवति ?, इति शिष्यप्रश्नः । उत्तरयति - ' जहण्य' इत्यादि । जघन्यके परीवानन्तके यावन्ति रूपाणि भवन्ति तावत्संख्यकानां राशीनां पूर्ववदन्योऽन्याभ्यासः - अन्योऽन्यगुणनया जातो यो राशिः स जघन्यकं युक्तानन्तकं भवति स राशी रूपोनः = अपसारितैकसर्षपः उत्कर्ष परीतानन्त' भवति । अशुमेवार्थ शब्दान्तरेणाह - अथवा जघन्यकं युक्तानन्तक रूपोनम् - उत्कर्षकं परीतानन्त भवतीति । जघन्यकं युक्तानन्तक' कियद् भवति ? इति शिष्येण पृष्ट उत्तरयति - 'जहण्णयं परिताणंतयं' इत्यादि । अर्थः स्पष्टः । तथा-अभवसिद्धिका अपि तावन्त एव भवन्ति । अयं भावः - जघ न्ययुक्तानन्तके यावन्ति रूपाणि भवन्ति अमरसिद्धिका अपि जीवाः केवलिना तावन्त एवोक्ताः । ततः परम् अजघन्यामुत्कर्षकाणि स्थानानि भवन्ति यावद एकोरिया वृद्धा उत्कर्ष के युक्तानन्तकं न भवतीति । उत्कर्ष के युक्तानन्तक कियद् भवति ? इति शिष्यप्रश्नः । उत्तरयति - जघन्यकेन युक्तानन्तकेन अभत्रपर जो राशि आवे वह जघन्य अनन्तानन्तक में से एक सर्षपरूप अंक कम कर दो से उत्कृष्ट युक्तानन्तक होता है । ( अहवा - जहण्णयं अणतात त्वूर्ण उक्कोसयं जुत्ताणंतयं होइ) अथवा - एक सर्षपरूप अंक कम जघन्य अनंतानन्तक उत्कृष्ट युक्तनन्तक होता है । इसका तात्पर्य यहीं पूर्वोक्तरूप से है । (जड़णयं अनंताणतयं केवड्य होइ ? ) हे भदन्त ! जघन्य अनन्तानन्तक कितना होता है ?
ભ્યાસ રૂપથી ગુાકાર કરે. આ પ્રમાણે કરવાથી જે રાશિ આવે તે જઘન્ય મન'તાન'તક છે. આ જઘન્ય અનતાન તકમાંથી એક સપ રૂપ એક આછે. કરા તે ઉત્કૃષ્ટ યુક્તાન તક થાય छे. ( अहवा- जहण्णयं अणंताणंतयं रूवूर्ण उको जुत्ताणंतयं होइ) अथवा मे सर्ष ३५ અનંતાનન્તક ઉત્કૃષ્ટ ચુતાન તક હોય છે. આનું તાત્પ ४ छे, (जइण्णयं अनंताणंतयं केवइयं होइ १) हे लहन्त ! નતકનું પ્રમાણ કેટલુ હોય છે ?
छो धन्य પહેલાની જેમ धन्य अनंता
अ० ८६
For Private And Personal Use Only