SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७२ मनुयोगद्वारस्ते इति । अन्येतु-उत्कर्ष कम् असंख्येयासंख्येयकमेवं व्याख्यान्ति, तथा हि-जघन्या. संख्येयासंख्येयकराशेर्वर्गः कर्तव्यः । तस्य वर्गस्यापि वर्गः कर्त्तव्यः । ततो वर्गगस्यापि वर्गः कर्तव्यः । एवं त्रिकृत्वो वर्ग कृत्वा तत्र अन्येऽपि प्रत्येकमसंख्येयस्वरूपा दश राशयः प्रक्षिप्यन्ते । ते दश राशयः-(१) लोकाकाशप्रदेशाः लोकाकाशस्य सर्वे प्रदेशाः, (२) धर्मास्तिकायप्रदेशा:- धर्मास्तिकायस्य सर्वे पदेशाः, (३) अधर्मास्तिकायमदेशाः अधर्मास्तिकायस्य सर्व प्रदेशाः, (४) एक जीवपदेशाः एकस्य जीवस्य सर्व प्रदेशाः, (५) द्रव्याथिका नियोगा=म्रक्ष्माणां बादराणां च अनन्तवनस्पतिजीवानां शरीराणि (६) प्रत्येकजीवाः अनन्तकायिकान वन यित्वा पृथिव्यो जोवायुवनस्पतित्रमाः प्रत्येकशरीरिणो जीवाः । सो (अहवा-जहणणयं परित्ताणतयं रूबूणं उकको लयं असं खेज्जासंखेजयं होह) इस जघन्य परितानन्त में एक कम करने पर उत्कृष्ट असंख्यातासंख्यात होता है। दूसरे आचार्य इस उत्कृष्ट संख्याताअसंख्यात की इस प्रकार से व्याख्या करते हैं कि जो जघन्य असंख्यातासंख्यात राशि हैं उसका वर्ग करो-इस वर्ग करने पर जो राशि आवे फिर उसका वर्ग करो, इस वर्ग करने पर जो राशि आवे उसका भी वर्ग करो-इस प्रकार तीन चार वर्ग करके जो राशि आवे, उसमें इन असंख्यात स्वरूप दश राशियों को प्रक्षित करो (१) लोकाकाश के सर्वप्रदेश (२) धर्मास्तिकाय के सर्वप्रदेश (३) अधर्मास्तिकाय के समस्त प्रदेश, (४) एक जीव के समस्त प्रदेश (५) सूक्ष्म और चादर अनन्तवनस्पति जीवों के शरीर (६) प्रत्येक जीव-अनन्तकायिकों को छोडकर के प्रत्येक शरीरी शशिनु नाम धन्य परीतानन्त छ. तो (अहवा-जहण्णय परित्ताणतय रूवर्ण उनकोस य' अस खेज्जास खेज्जय' होइ) मा धन्य परीतानन्तमाथा એક એ છે કરવાથી ઉત્કૃષ્ટ અસંખ્યાતાસંખ્યાત થાય છે. બીજા આચાર્યો આ ઉત્કૃષ્ટ અસંખ્યાતાસંખ્યાતની અને પ્રમાણે વ્યાખ્યા કરે છે કે જે જઘન્ય અસંખ્યાતાસંખ્યાત રાશિ છે, તેને વર્ગ કરો. વગ કરવાથી જે રાશિ આવે તેને ફરી વર્ગ કરો, આનાથી જે રાશિ આવે તેને ફરી વગ કરો. આ પ્રમાણે ત્રણ વખત વર્ગ કરવાથી જે રાશિ આવે તેમાં આ અસંખ્યાત ११३५ ४१ राशियाने प्रक्षित 3-(१) शना सब प्रदेश (२) धा. સ્તિકાયના સર્વ પ્રદેશ. (૩) અધર્માસ્તિકાયના સમસ્ત પ્રદેશ (૪) એકજીવના સમરત પ્રદેશ. (૫) સૂમ અને બાદર અનન્ત વનસ્પતિ જીવોના શરીર (૬) પ્રત્યેક જીવ-અનંતકાયિકેને ત્યજીને પ્રત્યેક શરીરી આ પૃથ્વી, અપ, For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy