________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र संख्येयके यावन्ति सर्प परूपाणि भवन्ति, आवलिकायामपि तावन्त एव समया भवन्तीति भावः । इत्थं च सूत्रे यत्र आवलिका गृहीता तत्र सा जघन्यकयुक्तासंख्येयकतुल्यसमयराशिपमाणा वोध्या। ततः जघन्यकयुक्तासंख्येयकात् परम् एकैककमेग वृद्धया यावत् उत्कृष्टं युक्ता संख्येयकं न भवति तावत् अजघन्यानुरकर्ष के युक्त संख्येयकं भवति । एतदेवाह ततः परम् अजघन्यानुत्कर्षकाणि स्थानानि यावद् उत्कर्ष युक्तासंख्येयकं न प्राप्नोतीति। अथ उत्कर्ष के युक्तासंख्येयक किपद् भवति ? इति शिष्यः पृच्छति। उत्तरयति-जघन्यकेन युक्तासंख्येयकेन आवलिका गुणिता अर्थात् अन्योऽन्याभ्यासः कृतः-जघन्यक प्रमाण है उसमें एक मिला देने पर जघन्ययुक्तासंख्यात का प्रमाण होता है ।(आवलिया वि तत्तिया चेव) जघन्य युक्तासंख्यक में जितने सर्षप होते हैं, एक आवलिका में भी उतने ही समय होते हैं । अत:-सूत्र में जहां आवलिका का पाठ आवे वहां उसे जघन्य युक्ता संख्यक के तुल्य समय प्रामाणवाली जाननी चाहिये । (तेण परं अज. हण्णमणुक्कोसयाइं ठाणाई जाव उक्कोसयं जुत्तासखिज्जयं न पावइ) जघन्ययुक्तासंख्यात से आगे क्रमशः एक एक की वृद्धि करनी चाहिये सो यह वृद्धि वहां तक करते जानी चाहिये कि जहां तक उत्कृष्ट युक्तासंख्यात का स्थान न आजावे । इस प्रकार जघन्य युक्तासंख्यात और उत्कृष्ट युक्तातयात के बीच के जितने भी स्थान हैं, वे सब अजघन्य अनुस्कृष्टयुक्तासंख्यान रूप हैं। यही बात सूत्रकार ने इस 'तेग अजहणमणुकोसयाई' इत्यादि सूत्रपाठ द्वारा समझाई
પ્રમાણ છે, તેમાં એક જોડવાથી જઘન્ય યુક્તાસંખ્યાતનું પ્રમાણ થાય છે. (आवलिया वि तत्तिया चेव) धन्य यु३तासयमाटा सप । हाय छे. એક આવલિકામાં પણ તેટલા જ સર્ષ પિ હોય છે. માટે સૂત્રમાં જ્યાં આવલિકાને પાઠ આવે ત્યાં તેને જઘન્યયુકતા સંખ્યયના તુલ્ય સમય प्रभाशुपाली युवी नस (तेण पर अजहण्णमणुस्कोसयाई ठाणाई जाव उक्कोमय जुत्तामखिज्जय न पावइ) धन्य युरतासण्यातथी माग ક્રમશઃ એક એકની વૃદ્ધિ કરવી જોઈએ, અને આ વૃદ્ધિ ત્યાં લગી કરતાં રહેવું જોઈએ કે જ્યાં સુધી ઉત્કૃષ્ટ યુકતાસંખ્યાતનું સ્થાન આવી ન જાય. આ રીતે જઘન્ય યુકતા સંખ્યાત અને ઉત્કૃષ્ટ યુકતાસંખ્યાતની વચ્ચે જેટલા સ્થાને છે, તે સર્વે અજઘન્ય અનુકૃષ્ટ યુકતાસંખ્યાત રૂપ थे. मे ४ पात सूत्रा२ मा "तेण परं अजहण्णमणुक्कोसयाई" त्यात
For Private And Personal Use Only