SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनुयोगचन्द्रिका टीका सूत्र २३४ जघन्यसंख्येयक निरूपणम् उक्तं च--परिही तिलक्ख सोलसमुहस्स दो य सय सत्त वीसऽदिया । कोस तिय अवसं, धणुसयं तेरंगुळऽद्धहियं ॥ छाया - परिधित्रीणि लक्षाणि षोडशसहस्राणि द्वे शते सप्तविंशत्यधिके । क्रोश त्रिष्टात्रिंशं धनुःशतं त्रयोदशाङ्गुलानि अर्धाधिकानि ।। इति अयं पल्यो जम्बूद्वीपप्रमाणो बोध्यः । अयं चाधस्तात्] योजन सहस्रमवगाढी द्रष्टव्यः - रत्नमभाष्पृथिव्या रत्नकाण्डं मिला वज्रकाण्डे प्रतिष्ठित इत्यर्थः । स खलु पूर्वोक्तममाणः पल्पो जम्बूद्वीपवेदिकाया उपरि सप्रशिखः प्रकृष्टशिखायुक्तः सिद्धार्थकैः सर्षपैर्भृतो भवेत् ततः खलु तैः सिद्धाः द्वीपसमुद्राणामुद्धारो गृह्यते । कियतां द्वीपसमुद्राणामुद्धारो गृह्यते ? इत्याह-एकः सर्षपो द्वीपे एकः सर्पः समुद्रे, इत्येवं प्रक्षिप्यमाणेन प्रक्षिप्यमाणेन एकैकेन सर्वपेण यावन्तो द्वीपसमुद्रास्तेः सिद्धार्थकैरास्पृष्टाः व्याप्ताः । अवमभिप्रायः- ते सर्पाः असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एकः समुद्रे इत्येवं सर्वेऽपि सिद्धार्थकाः प्रक्षिप्यन्ते । इत्थं यही भाव इस (परिही तिलक्खसोहस) इत्यादि गाथा द्वारा प्रकट किया गया है । इस प्रकार इस पल्य का प्रमाण जंबूद्वीप के प्रमाण जैसा हो जाता है । यह पल्य नीचे इतना गहरा चला गया है कि रत्नप्रभा पृथिवी का जो रत्नकाण्ड़ है, उसे फाड कर वज्रकाण्ड तक जा पहुँचा है। (से णं पल्ले सिद्धत्थयाणं भरिए) अब इस पल्प को सिद्धार्थोंसर्षपों से भरा हुआ हो। (तत्रो तेहिं सिद्धस्यएहिं दीवस मुद्दाणं उद्धारो घेप) इन सर्षप से द्वीपसमुद्रों का उद्धार गृहीत होता है । ( एगो दीवे, एगो समुद्दे एवं पक्खिप्पमाणे २ जावइया दीवसमुद्दा तेहि सिद्धत्थेहिं अफुगा एएणं एवइए खेते पल्ले ) कितने द्वीप समुद्रों का उद्धार ग्रहण किया जाता है इसके लिये सूत्रकार कहते हैं कि एक प्रभाणु होय छे. उडत अरीने से भाव मा (परिही तिलक्खखोलस) વગેરે ગાથા વડે પ્રકટ કરવામાં આવેલ છે. આ પ્રમાણે પલ્યનુ પ્રમાણ જમૂદ્રીપના પ્રમાણુ જેવુ હોય છે. આ પલ્ય નીચે આટલું બધુ ઊંડું, જંતુ રહ્યું છે કે રત્નપ્રભા પૃથ્વીને જે રત્નકાંડ છે, તેને ફાડીને વાકાંડ સુધી જતુ २६ छे. (से णं पल्ले सिद्धत्ययाणं भरिए) वे यह सिद्धार्थो - सर्व पोथी पूरित डेय (तओ णंतेहिं सिद्धत्थ हिं दीवस मुद्दाणं उद्धारो घेप्पइ) मा सर्प - पोथी द्वीपसमुद्रोता उद्धार गृहीत थाय छे ( एगो दीवे, एगो समुद्दे एवं पक्खिमाणेणं २ जावइया दीवसमुद्दा वेहिं सिद्धत्थेहि अष्फुण्णा एस एवइए खेत्ते पल्ले) डेटा द्वीप समुद्रोना उद्धार ने श्रणु श्वामां आवे छे, એના માટે સૂત્રકાર કહે છે કે ‘એક સપદ્રીપમાં નાખે, એક સપ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir - ६५१
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy