________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुयोगचन्द्रिका टीका सूत्र २३३ गणना संख्या निरूपणम्
६४३
तिविहे पण्णत्ते, तं जहा - जहण्णए उक्कोसए अजहण्णमणुक्को - सए । से किं तं अनंतए ? अनंतए-तिविहे पण्णत्ते, तं जहापरित्ताणंतए जुत्ताणंतर अनंतानंतर । से किं तं परित्ताणंतए ? परित्ताणंतर - तिविहे पण्णत्ते, तं जहा जहण्णए उक्कोसए अजहणमणुकोसए । से किं तं जुत्ताणंतए ? जुत्ताणंतए - तिविहे पण्णत्ते, तं जहा- जहण्णए उक्कोसए अजहण्णमणुक्कोसए । से किं तं अनंतानंतर ? अनंतानंतर- दुविहे पण्णत्ते, तं जहाजहणए अजष्णमणुकोसए ॥सू०२३३॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया
-
- अथ का सा गगनासंख्या ?, गणनासंख्या-एको गणनां नोपैति, द्विप्रभृतिसंख्या, तद्यथा - संख्येयकम् असंख्येयकम् अनन्तकम् । अथ किं तत्संख्येयकम् ?, संख्येयकं-त्रिविधं प्रज्ञ ं, तद्यथा जघन्यकम् उत्कर्षकम् अजघन्यानुत्कर्षकम् | अथ किं तत् असंख्येयकम् ? असंख्येयकं - त्रिविधं प्रज्ञप्तं, तद्यथापरीता संख्येयकं युक्तासंख्येयकम् असंख्येया संख्येयकम् । अथ किं तत् परीता संख्येयकम् ? परीतासंख्येयकं त्रिविधं प्रज्ञप्तं, तद्यथा - जघन्य कम्, उत्कर्षकम् अजघन्यानुत्कर्षकम् | अथ किं तत् युक्तासंख्येयकम् ? युक्तासंख्येयकं - त्रिविधं प्रज्ञप्तं, तद्यथा - जघन्यकम् उत्कर्षकम् अनघन्यानुत्कर्षकम् । अथ किं तत् असंख्येयासंख्येयकम् ?, असंख्येयासंख्येपकं त्रिविधं प्रज्ञप्तं, तद्यथा - जघन्यकम् उत्कर्षकम् अजधन्यानुत्कर्षकम् । अथ किं तत् अनन्तकम् ? अनन्तकं-त्रिविधं प्रज्ञप्तं, तद्यथापरीतानन्तकम्, युक्तानन्तकम्, अनन्तानन्तकम् । अथ किं तत् परीतानन्तकम् ? परीतानन्तकं त्रिविधं प्रज्ञप्तं, तद्यथा - जघन्यकम् उत्कर्षकम् अजघन्यानुश्कर्षकम् । अथ किं तद्युक्तानन्तकम् ? युक्तानन्तकं त्रिविधं प्रज्ञप्तं, तद्यथा जघन्यकम् उत्क कम् अघन्यानुत्कर्षकम् । अथ किं तत् अनन्तानन्तकम् ? अनन्तानन्तकं- द्विविधं प्रज्ञप्तं ? तद्यथा जयन्तकम् अजघन्यानुत्कर्षकम् || २३३ ॥
टीका- 'से किं तं' इत्यादि
अब सूत्रकार गणनासंख्या का निरूपण करते हैं'से कि तं गणणा संखा ' इत्यादि ।
હવે સૂત્રકાર ગણુના સંખ્યાનું નિરૂપણ કરે છે, 'से किं तं गणणा संखा' इत्यादि ।
For Private And Personal Use Only